________________
Mosh Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
दीहमद्धं चाउरंतसंसारकतारं भुजो भुजो णो अणुपरियटिस्संति, ते सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्संति ॥ (सूत्रं ४१)॥
प्रवदनशीलाः प्रावादुकाः 'सर्वेऽपि ते' त्रिषष्ट्युत्तरत्रिशतपरिमाणा अपि आदिकरा यथास्त्रं धर्माणां, येऽपि च तच्छिष्यास्तेऽपि सर्वे नाना-भिन्ना प्रज्ञा-ज्ञानं येषां ते नानाप्रज्ञाः, आदिकरा इत्यनेनेदमाह-स्वरुचिविरचितास्ते न खनादिप्रवाहायाताः, ननु |चाहतानामपि आदिलविशेषणमस्त्येव, सत्यमस्ति, किंतु अनादिहेतुपरम्परेत्यनादित्वमेव, तेषां च सर्वज्ञप्रणीतागमानाश्रयणानि|बन्धनाभावः तदभावाच्च भिन्न परिज्ञानम् , अत एव नानाछन्दाः, छन्द:-अभिप्रायः, भिन्नाभिप्राया इत्यर्थः, तथाहि-उत्पादव्ययध्रौव्यात्मके वस्तुनि सांख्यैरकान्तेनाविर्भावतिरोभावाश्रयणादन्वयिनमेव पदार्थ सत्यखेनाश्रित्य नित्यपक्षं (ते) समाश्रिताः, तथा शाक्या अत्यन्तक्षणिकेषु पूर्वोत्तरभिन्नेषु पदार्थेषु सत्सु स एवायमिति प्रत्यभिज्ञाप्रत्ययः सदृशापरापरोत्पत्तिविप्रलब्धानां भवतीत्येतत्पक्षसमाश्रयणादनित्यपक्षं समाश्रिता इति । तथा नैयायिकवैशेषिकाः केपाश्चिदाकाशपरमाण्वात्मादीनामेकान्तेन नित्यख| मेव कार्यद्रव्याणां च घटपटादीनामेकान्तेनानित्यवमेवाश्रिताः । एवमनया दिशाऽन्येऽपि मीमांसकतापसादयोऽभ्यूह्या इति । तथा ते तीथिका नाना शीलं येषां ते तथा, शीलं-व्रतविशेषः, स च भिन्नस्तेषामनुभवसिद्ध एव । तथा नाना दृष्टिः-दर्शनं | येषां ते तथा, तथा नाना रुचिर्येषां ते नानारुचयः, तथा नानारूपमध्यवसानम्-अन्तःकरणप्रवृत्तिर्येषां ते तथा, इदमुक्तं | भवति-अहिंसात्र प्रधानं धर्माङ्ग, सा च तेषां नानाभिप्रायखादविकलखेन न व्यवस्थिता । तस्या एव सूत्रकारः प्राधान्यं दर्शयितुमाह-ते सर्वेऽपि प्रावादुका यथास्वपक्षमाश्रिता एकत्र प्रदेशे संयुता मंडलिबन्धमाधाय तिष्ठन्ति, तेषां
For Private And Personal