________________
Shri Maha
r adhana Kendra
www.kobatirth.org
elo
Acharya Shri Kailashsaga
n mandir
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥३३२॥
ति ?, यतस्ते नरकाः पञ्चानामपीन्द्रियार्थानामशोभनखादशुभाः, तत्र च सत्त्वानामशुभकर्मकारिणामुग्रदण्डपातिनां च वज्रप्रचुरा-2
२क्रिया| णां तीव्रा अतिदुःसहवेदनाः शारीराः प्रादुर्भवन्ति, तया च वेदनयाभिभूतास्तेषु नरकेषु ते नारका नैवाक्षिनिमेषमपि कालं
स्थानाध्य० निद्रायन्ते, नाप्युपविष्टाद्यवस्था अक्षिसंकोचनरूपामीपन्निद्रामवाप्नुवन्ति, न ह्येवंभूतवेदनाभिभूतस्य निद्रालाभो भवतीति दर्शयति, अधर्मपक्षे | तामुज्ज्वलां तीव्रानुभावनोत्कटामित्यादि विशेषणविशिष्टां यावद्वेदयन्ति-अनुभवन्तीति ॥ अयं तावदयोगोलकपाषाणदृष्टान्तः नरकस्व. शीघ्रमधोनिमजनार्थप्रतिपादकः प्रदर्शितः, अधुना शीघ्रपातार्थप्रतिपादकमेवापरं दृष्टान्तमधिकृत्याह
दुर्लभवोसे जहाणामए रुक्खे सिया पवयग्गे जाए मूले छिन्ने अग्गे गरुए जओ णिण्णं जओ विसमं जओ दुग्गं
धिता च तओ पवडति, एवामेव तहप्पगारे पुरिसजाए गन्भातो गम्भं जम्मातो जम्मं माराओ मारं णरगाओ णरगं दुक्खाओ दुक्खं दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भवइ, एस ठाणे अणारिए अकेवले जाव असवदुक्खपहीणमग्गे एगंतमिच्छे असाह पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए ॥ सूत्रं ३७॥
तद्यथा नाम कश्चिद्वृक्षः पर्वताने जातो मूले छिन्नः शीघ्रं यथा निम्ने पतति, एवमसावप्यसाधुकर्मकारी तत्कर्मवातेरितः शीघ्र-18 | मेव नरके पतति, ततोऽप्युद्वृत्तो गर्भाद्गर्भमवश्यं याति न तस्य किंचित्राणं भवति, यावदागामिन्यपि कालेऽसौ दुर्लभधर्मप्रतिप-18|| ॥३३२॥ चिर्भवतीति । साम्प्रतमुपसंहरति—'एस ठाणे' इत्यादि, तदेतत्स्थानमनार्य पापानुष्ठानपरखाद्यावदेकान्तमिथ्यारूपमसाधु । तदेवं || प्रथमस्याधर्मपाक्षिकस्य स्थानस्य 'विभङ्गो विभागः स्वरूपमेष व्याख्यातः॥
For Private And Personal