________________
Shri Mahan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar Syanmandir
तत्र्यादिरखेणोदारान्मानुष्यकान् भोगभोगान्भुञ्जानो 'विहरति ' प्रविचरति विजृम्भतीत्यर्थः ॥ तस्य च कचित्प्रयोजने समुत्पन्ने सति एकमपि पुरुषमाज्ञापयतो यावच्चत्वारः पञ्च वा पुरुषा अनुक्ता एव समुपतिष्ठन्ते, ते च किं कुर्वाणाः १ एतद्वक्ष्यमाणमूचुः, तद्यथा-भण - आज्ञापय खामिन् ! धन्या वयं येन भवताऽप्येवमादिश्यन्ते, किं कुर्म इत्यादि सुगमं यावद्धृदयेप्सितमिति, तथा किं च 'ते' युष्माकम् ' आस्यकस्य' मुखस्य 'खदते' खादु प्रतिभाति ?, यदिवा यदेवास्य - भवदीयास्यस्य स्रवति - निर्गच्छति तदेव वयं कुर्म इति । तथा 'तमेवेत्यादि, तमेव राजानं तथा क्रीडमानं दृष्ट्वा अन्येऽनार्या एवं वदन्ति, तद्यथादेव: खल्वयं पुरुषः, तथा 'देवस्नातको' देवश्रेष्ठो बहूनामुपजीव्यः, तथा तमेवं साम्प्रतेक्षितयाऽसदनुष्ठायिनं दृष्ट्वा 'आर्या' विवेकिनः सदाचारवन्त एवं ब्रुवते, तद्यथा - अभिक्रान्त क्रूरकर्मा खल्वयं पुरुषो, हिंसादिक्रियाप्रवृत्त इत्यर्थः, तथा धूयते| रेणुवद्वायुना संसारचक्रवाले भ्राम्यते येन तद्भूतं - कर्म, औणादिको नक्प्रत्ययः, अतीव-प्रभूतं धूतम् - अष्टप्रकारं कर्म यस्य सोऽतिघृतः, तथाऽतीवात्मनः पापैः कर्मभिः रक्षा यस्य सोऽत्यात्मरक्षः, तथा दक्षिणस्यां दिशि गमनशीलो दक्षिणगामुकः, इदमुक्तं भवति - यो हि क्रूरकर्मकारी साधुनिन्दापरारायणस्तद्दाननिषेधकः स दक्षिणगामुको भवति - दाक्षिणात्येषु नरकतिर्घग्मनुष्यामरेषु उत्पद्यते, तादृग्भूतश्चायमतो दक्षिणगामुक इत्युक्तं, इदमेवाह - 'नेरइए' इत्यादि, नरकेषु भवो नारकः, कृष्णः पक्षोऽस्यास्तीति कृष्णपाक्षिकः, तथा आगामिनि काले नरकादुद्वृत्तो दुर्लभबोधिकश्वायं बाहुल्येन भविष्यति, इदमुक्तं भवति - दिक्षु मध्ये दक्षिणा दिग् अशस्ता, गतिषु नरकगतिः, पक्षयोः कृष्णपक्षः, तदस्य विषयान्धस्येन्द्रियानुकूलवर्तिनः परलोकनिस्पृहमतेः साधु| प्रद्वेषिणो दानान्तरायविधायिनो दिगादिकमशस्तं दर्शितम्, अन्यदपि यदशस्तं तिर्यग्गत्यादिकमबोधिलाभादिकं च तद्योजनीय
For Private And Personal