________________
Shri M
.
Gyanmandir
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs हितवापशकुनोऽयमित्येवं मम्यमानः सन् दृष्टिपथादपसारयन् साधुमुद्दिश्यावन्नया 'अप्सराया' चप्पुष्टिकायाः आस्फालयिता भवखथवा सचिरस्कारमापादयन् परुषं वचोयाव , तद्यथा-ओदनमुण्ड ! निरर्थककायक्लेशपरायण दुर्बुद्धेऽपसराग्रतः, तदसौ भुकुटिं विदध्यादसत्यं वा ब्रूयात् , तथा भिक्षाकालेनापि 'से तस्य मिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनु-पश्चात्प्रविष्टस्य सतोऽत्यन्तदुष्टतयाऽनादेनों दापयिता भवति, अपरं च दानोद्यतं निषेधयति तत्प्रत्यनीकतया, एतच्च ब्रूते-ये इमे पाषण्डिका भवन्ति त एवंभूता भवन्तीत्याह'बोण्णन्ति तृणकाष्ठहारादिकमधमकर्म तद् विद्यते येषां ते तद्वन्तः, तथा भारेण-कुटुम्बमारेण पोहलिकादिभारेण वाऽऽक्रान्ताःपराभग्नाः सुखलिप्सवोऽलसा:-क्रमागतं कुटुम्ब पालयितुमसमर्थाः ते पाषण्डव्रतमाश्रयन्ति, तथा चोक्तम्-'गृहाश्रमपरोधर्मो, न भूतो मभविष्यति । पालयन्ति नराधन्याः, क्लीवाः पापण्डमाश्रिताः॥१॥ इत्यादि, तथा 'वसलग तिवृषला-अधमाः शूद्रजातयस्त्रिवर्गप्रतिचारकाः, तथा 'कृपणा' क्लीवा अकिश्चित्कराः श्रमणा भवन्ति-प्रव्रज्यां गृह्णन्तीति॥साम्प्रतमेषामगारिकाणामस्यन्तविपर्यस्तमतीनामसवृत्तमाविर्भावयन्नाह-ते हि साधुवर्गापवादिनः सद्धर्मप्रत्यनीका इदमेव 'जीवितं परापवादोद्घट्टनजीवितं 'धिगजीवितं कुत्सितं जीवितं साधुजुगुप्सापरायणं संप्रतिबृहन्ति, एतदेवासवृत्तजीवितं प्रशंसन्तीति भावः। ते चेहलोकप्रतिबद्धाः साधुजुगुप्साजीविनोमोहान्धाः साधूनपवदन्ति, नापि च ते पारलौकिकस्सार्थस्य साधनम्-अनुष्ठानं 'किश्चिदपि स्वल्पमपि 'श्लिष्यन्ति' समाश्रयन्ति, केवलं ते परान् साधन वागादिभिरनुष्ठानैर्दुः खयन्ति-पीडामुत्पादयन्ति आत्मनः परेषां च, तथा तेऽज्ञानान्धास्तथा वर्षम्ति अनाधिकं शोचन्ते, परामपि शोचयन्ति-दुर्भाषितादिभिः शोकं चोत्पादयन्ति, तथा ते परान् 'जूरयन्ति' गर्हन्ति, तथा विष्यन्ति-मसाल्यावयन्त्यात्मानं पराध, वथा वे वराका अपुष्टधर्माणोऽसदधामा खतः पीब्यन्ते परांच पीडयन्ति, तथा ते पापे
सूत्रकृ. ५५
For Private And Personal