________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagod
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
२ क्रियास्थानाध्य अधर्मपक्षे
भोगिनः
॥३२३॥
कयकोउयमंगलपायच्छित्ते सिरसा आहाए कंठेमालाकडे आविद्धमणिसुवन्ने कप्पियमालामउली पडिबद्धसरीरे वग्धारियसोणिसुत्तगमल्लदामकलावे अहतवत्थपरिहिए चंदणोक्खित्तगायसरीरे महतिमहालियाए कूडागारसालाए महतिमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिवुडे सवराइएणं जोइणा झियायमाणेणं महयाहयनदृगीयवाइयतंतीतलतालतुडियघणमुइंगपडुपवाइयरवेणं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ, तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अन्भुटुंति, भणह देवाणुप्पिया ! किं करेमो ? किं आहरेमो ? किं उवणेमो? किं आचिट्ठामो ! किं भे हियं इच्छियं ? किं भे आसगस्स सयइ, तमेव पासित्ता अणारिया एवं वयंति-देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, देवजीवणिज्जे खलु अयं पुरिसे, अन्नेवि य णं उवजीवंति, तमेव पासित्ता आरिया वयंति-अभिकंतकूरकम्मे खलु अयं पुरिसे अतिधुन्ने अइयायरक्वे दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लहबोहियाए यावि भविस्सह ॥ इच्चेयस्स ठाणस्स उट्टिया वेगे अभिगिज्झंति अणुट्ठिया वेगे अभिगिझंति अभिझंझाउरा अभिगिज्झंति, एस ठाणे अणारिए अकेवले अप्पडिपुन्ने अणेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्वाणमग्गे अणिज्जाणमग्गे असवदुक्खपहीणमग्गे एगंतमिच्छे असाहु एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए ॥ सूत्रं ३२॥ अयं चात्र पूर्वमाद्विशेषः-पूर्वत्र वृत्तिः प्रतिपादिता प्रच्छन्नं वा प्राणव्यपरोपणं कुर्यात् , इह तु कुतश्चिनिमित्तात्साक्षाजनमध्ये
॥३२३॥
For Private And Personal