________________
Shri Manaf Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
Gyanmandir
eeeeeeeeeeeeeeeeee
णाणादिट्ठीणं णाणारूईणं जाणारंभाणं णाणाझवसाणसंजुत्ताणं णाणाविहपावसुयज्झयणं एवं भवइ, तंजहा-भोमं उप्पायं सुविणं अंतलिक्खं अंगं सरं लक्खणं वंजणं इथिलक्खणं पुरिसलक्खणं हयलक्वणं गयलक्खणं गोणलक्खणं मिंढलक्खणं कुक्कडलक्खणं तित्तिरलक्खणं वगलक्खणं लावयलक्खणं चक्कलक्वणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागिणिलक्षणं सुभगाकरं दुब्भगाकरं गब्भाकरं मोहणकरं आहव्वणिं पागसासणिं दवहोम खत्तियविजं चंदचरियं सूरचरियं सुक्कचरियं बहस्सइचरियं उक्कापायं दिसादाहं मियचकं वायसपरिमंडलं पंसुर्हि केसवुढि मंसवुद्धि रुहिरवदि वेतालिं अद्भवेतालिं ओसोवणिं तालुगघाडणिं सोवागिं सोवरिं दामिलिं कालिंगिं गोरिं गंधारि ओवतणिं उप्पयणि जंभणिं थंभणिं लेसणिं आमयकरणिं विसल्लकरणिं पक्कमणि अंतद्धाणिं आयमिणिं, एवमाइआओ विजाओ अन्नस्स हेउं पति पाणस्स हेउं पउंजंति वत्थस्स हेउं पउंजंति लेणस्स हे पउंजंति सयणस्स हेउं पति, अन्नेसि वा विरूवरूवाणं कामभोगाण हे पउंजंति, तिरिच्छं ते विजं सेवेंति, ते अणारिया विप्पडिवन्ना कालमासे कालं किच्चा अन्नयराइं आसुरियाई किब्बिसियाइं ठाणाई उववत्तारो भवंति, ततोऽवि विप्पमुच्चमाणा भुज्जो एलमूयताए तमअंधयाए पञ्चायति ॥ सूत्रं ३०॥
अमात्रयोदशक्रियास्थानप्रतिपादनादुत्तरं यदत्र न प्रतिपादितं तदधुनोत्तरभूतेनानेन सूत्रसंदर्भेण प्रतिपाद्यते, यथाऽऽचारे प्रथ-| | मश्रुतस्कन्धे यन्नाभिहितं तदुत्तरभूताभिश्चलिकाभिः प्रतिपाद्यते, तथा चिकित्साशास्त्रे मूलसंहितायां श्लोकस्थाननिदानशारीरचि
Keeeeeeeeeeeeeeeeeeeeeee
For Private And Personal