SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः २ क्रियास्थानाध्य० मायाप्रत्ययिकं ११ ॥३१३॥ seeeeeeeeeeeeee रियं दंडं छाएति, माई असमाहडसुहलेस्से यावि भवइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, एकारसमे किरियट्ठाणे मायावत्तिएत्ति आहिए ॥ सूत्रं २७॥ अथापरमेकादशं.क्रियास्थानमाख्यायते, तद्यथा-ये केचनामी भवन्ति पुरुषाः, किंविशिष्टाः-गृढ आचारो येषां ते गृढाचा रा:-गलकर्तकग्रन्थिच्छेदादयः, ते च नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चादपकुर्वन्ति, प्रद्योतादेरभयकुमारादिवत् । ते च मायाशीलखेनाप्रकाशचारिणः, तमसि कषितुं शीलं येषां ते तमसिकापिणस्त एव च कापिकाः, पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः । ते च वचेष्टयैवोलूकपत्रवल्लघवः, कौशिकपिच्छवल्लघीयांसोऽपि पर्वतवद्गुरुमात्मानं मन्यन्ते, यदिवाऽकार्यप्रवृत्तेः पर्वतवन्नो स्तम्भयितुं शक्यन्ते, ते चाऽयदेशोत्पन्ना अपि सन्तः शाख्यादात्मप्रच्छादनार्थमपरभयोत्पादनार्थ चानार्यभाषाः प्रयुञ्जते, परन्यामोहार्थ स्वमतिपरिकल्पितभाषाभिरपराविदिताभि पन्ते, तथाऽन्यथाव्यवस्थितमात्मानम् अन्यथा-साध्वाकारेण मन्यन्ते व्यवस्थापयन्ति च, तथाऽन्यत्पृष्टा मातृस्थानतोऽन्यदाचक्षते, यथाऽऽम्रान् पृष्टाः केदारकानाचक्षते, वादकाले वा कश्चिन्नाथ (व्याय) वादितया व्याकरणे प्रवीणस्त(णं तर्कमार्गमवतारयति, यथा वा 'शरदि वाजपेयेन यजेते'त्यस्य वाक्यस्यार्थ पृष्टस्तदर्थानभिज्ञःकालातिपातार्थ | शरत्कालं व्यावर्णयति, तथाऽन्यसिंश्चार्थे कथयितव्येऽन्यमेवार्थमाचक्षते ॥ तेषां च सर्वार्थविसंवादिनां कपटप्रपञ्चचतुराणां विपाकोद्भवनाय, दृष्टान्तं दर्शयितुमाह-'से जहे त्यादि, तत् यथा नाम कश्चित्पुरुषः संग्रामादपक्रान्तोऽन्तः-मध्ये शल्यं| तोमरादिकं यस्य सोऽन्तःशल्यः, स च शल्यघट्टनवेदनाभीरुतया तच्छल्यं न स्वतो 'निर्हरति अपनयति-उद्धरति नाप्यन्येनोद्वारयति, नापि तच्छल्यं वैद्योपदेशेनौषधोपयोगादिभिरुपायैः 'प्रतिध्वंसयति' विनाशयति, अन्येन केनचित्पृष्टो वाऽपृष्टो वा elesedeeseeeeeeeeeeeeeeee ॥३१ ३॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy