________________
Shri Maha
r adhana Kendra
www.kcbadirth.org
farmandie
Acharya Shri Kailasso लोके अस्मिन्नेव जन्मनि अहितः प्राणिनामहितदण्डापादनात , तथा परमिन्नपि जन्मन्यसावहितः, तच्छीलतया चासौ यस कस्यचिदेव येन केनचिदेव निमित्तेन क्षणे क्षणे संज्वलयतीति संज्वलनः, स चात्यन्तक्रोधनो वधबन्धछविच्छेदादिषु शीघ्रमेव | क्रियासु प्रवर्तते, तदभावेऽप्युत्कटद्वेषतया मर्मोद्घट्टनतः पृष्ठिमांसमपि खादेत् तत्तदसौ ब्रूयात् येनासावपि परः संज्वलेत ज्वलि| तश्चान्येषामपकुर्यात् , तदेवं खलु तस्य महादण्डप्रवर्तयितुस्तद्दण्डप्रत्ययिकं सावधं कर्माऽऽधीयते । तदेतद्दशमं क्रियास्थानं मित्रद्रोहप्रत्ययिकमाख्यातमिति । अपरे पुनरष्टमं क्रियास्थानमात्मदोषप्रत्ययिकमाचक्षते, नवमं तु परदोषप्रत्ययिक, दशमं पुनः प्राणत्तिकं क्रियास्थानमिति ॥
अहावरे एक्कारसमे किरियट्ठाणे मायावत्तिएत्ति आहिज्जइ, जे इमे भवंति-गूढायारा तमोकसिया उलुगपत्तलहुया पच्चयगुरुया ते आयरियावि संता अणारियाओ भासाओवि पउज्जंति, अन्नहासंतं अप्पाणं अन्नहा मन्नंति, अन्नं पुट्ठा अन्नं वागरंति, अन्नं आइक्खियत्वं अन्नं आइक्खंति ॥ से जहाणामए केइ पुरिसे अंतोसल्ले तं सल्लं णो सयं णिहरति णो अन्नेण णिहरावेति णो पडिविद्धंसेइ, एवमेव निण्हवेइ, अविउमाणे अंतोअंतो रियइ, एवमेव माई मायं कटु णो आलोएइ णो पडिक्कमेइ णो जिंदइ णो गरहइ णो विउइ णो विसोहेइ णो अकरणाए अन्भुढेइ णो अहारिहं तवोकम्मं पायच्छित्तं पडिवजह, माई अस्सि लोए पञ्चायाइ माइ परंसि लोए ( पुणो पुणो) पञ्चायाइ निंदइ गरहइ पसंसइ णिचरइ ण नियट्टइ णिसि
सूत्रकृ. ५३
For Private And Personal