SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Adhana Kendra सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥३०८॥ www.kobatirth.org Acharya Shri Kailashsagarnmandir | यत्किञ्चनकारिणः 'तत्प्रत्ययिकं' दवदाननिमित्तं 'सावयं कर्म' महापातकमाख्यातम्, एतच्च द्वितीयमनर्थदण्डसमादानमाख्यातमिति ॥ तृतीयमधुना व्याचिख्यासुराह - अहावरे तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिज्जह, से जहाणामए केइ पुरिसे ममं वा ममि वा अन वा अन्नं वा हिंसिंसु वा हिंसइ वा हिंसिस्सइ वा तं दंड तसथावरेहिं पाणेहिं सयमेव णिसिरति अण्णेवि णिसिरावेति अन्नंपि णिसिरंतं समणुजाणइ हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावज्रंति आहिइ, तचे दंडसमादाणे हिंसादंडवत्तिएति आहिए ॥ सूत्रम् १९ ॥ अथापरं तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते, तद्यथानाम कश्चित् 'पुरुषः' पुरुषकारं वहन् खतो मरणभीरुतया वा मामयं घातयिष्यतीत्येवं मखा कंसवद्देवकीसुतान् भावतो जघान मदीयं वा पितरमन्यं वा मामकं - ममीकारोपेतं परशुरामवस्कार्तवीर्यं जघानान्यं वा कञ्चनायं सर्पसिंहादिर्व्यापादयिष्यतीति मत्खा सर्पादिकं व्यापादयति अन्यदीयस्य वा कस्यचिद्धिरण्यप| श्वादेरयमुपद्रवकारीतिकृत्वा तत्र दण्डं निसृजति, तदेवमयं मां मदीयमन्यदीयं वा हिंसितवान् हिनस्ति हिंसिष्यतीत्येवं संभाविते त्रसे स्थावरे वा 'तं दण्डं' प्राणव्यपरोपणलक्षणं स्वयमेव निस्सृजति अन्येन निसर्जयति निस्सृजन्तं वाऽन्यं समनुजानीते । इत्ये| तत्तृतीयं दण्डसमादानं हिंसा दण्डप्रत्ययिकमाख्यातमिति ॥ अहावरे चत्थे दंडसमादाणे अकस्मात् दण्डवत्तिएत्ति आहिज्जह से जहाणामए केइ पुरिसे कच्छंसि वा जाव वणविदुरगंसि वा मियवत्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियन्तिकार्ड अन्नय For Private And Personal २ क्रिया स्थानाध्य हिंसादण्ड ॥३०८॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy