SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥३०५ ॥ www.kobatirth.org Acharya Shri Kailashsagadanmandir सुयं मे आउसंत भगवया एवमक्खायं-इह खलु किरियाठाणे णामज्झयणे पण्णत्ते, तस्स णं अयमट्ठेइह खलु संजूहेणं. दुवे ठाणे एवमाहिज्जंति, तंजहा - धम्मे चेव अधम्मे चेव उवसंते चेव अणुवसंते चैव ॥ तत्थ णं जे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे तस्स णं अयमट्ठे पण्णत्ते, इह खलु पाईणं वा ६ संगतिया मणुस्सा भवंति, तंजहा - आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे कायमता वेगे हस्समंता वेगे सुवण्णा वेगे दुखण्णा वेगे सुरूवा वेगे दुरूवा वेगे | तेसिं च णं इमं एतारूवं दंडसमादाणं संपेहाए तंजहा - णेरइएस वा तिरिक्खजोणिएसु वा मणुस्सेसु वा देवेसु वा जे यावन्ने तहप्पगारा पाणा विन्नू वेयणं वेयंति ॥ तेसिं पि य णं इमाई तेरस किरियाठाणाहं भवतीतिमक्खायं, तंजहा - अट्ठादंडे १ अणट्ठादंडे २ हिंसादंडे ३ अकम्हादंडे ४ दिट्ठीविपरियासियादंडे ५ मोसवन्तिए ६ अदिन्नादाणवत्तिए ७ अज्झत्थवत्तिए ८ माणवत्तिए ९ मित्तदोसवत्तिए १० मायावत्तिए ११ लोभवतिए १२ इरियावहिए १३ ॥ ( सूत्रं १६ ) सुधर्मखामी जम्बूखामिनमुद्दिश्येदमाह, तद्यथा - श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम् — इह खलु क्रियास्थानं नामाध्ययनं भवति, तस्य चायमर्थ: - इह खलु 'संजूहेणं' ति 'सामान्येन' संक्षेपेण समासतो द्वे स्थाने भवतः, य एते क्रियावन्तस्ते सर्वेऽप्यनयोः स्थानयोरेवमाख्यायन्ते, तद्यथा - धर्मे चैवाधर्मे चैव, इदमुक्तं भवति - धर्मस्थानमधर्मस्थानं च, यदिवा - धर्मादनपेतं धर्म्य विपरीतमधर्म्य, कारणशुद्ध्या च कार्यशुद्धिर्भवतीत्याह-उपशान्तं यत्तद्धर्मस्थानम्, अनुपशान्तं चाधर्मस्थानं, तत्रोपशान्ते - उपश For Private And Personal २ क्रियास्थानाध्य य०त्रयोदशक्रियास्थानानि ॥ ३०५ ॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy