SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ Shri Mahavo radhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir सुत्रकृताङ्गे 18 संमुदाणियाणिह तओ संमपउत्ते य भावठाणंमि । किरियाहिं पुरिस पावाइए उ सवे परिक्खेजा ॥ १६८॥ 18 २ क्रिया२ श्रुतस्क-18 | तत्र क्रियन्त इति क्रियास्ताश्च कर्मबन्धकारणलेनाऽऽवश्यकान्तर्वतिनि प्रतिक्रमणाध्ययने 'पडिक्कमामि तेरसहि किरियाठाणेहिं' स्थानाध्य न्धे शीला- |ति अस्मिन्मूत्रभिहिताः। यदिवा इहैव क्रियाः 'भणिता' अभिहितास्तेनेदमध्ययनं क्रियास्थानमित्युच्यते । तच्च क्रियास्थानं क्रि य०क्रियाकीयावृत्तिः | यावत्खेव भवति नाक्रियावत्सु, क्रियावन्तश्च केचिद्वध्यन्ते केचिन्मुच्यन्तेऽतोऽध्ययनार्थाधिकारः पुनरभिहितो बन्धे तथा मोक्षमार्गे स्थानयोचेति । तत्र नामस्थापने सुगमखादनादृत्य द्रव्यादिकां क्रियां प्रतिपादयितुमाह-तत्र द्रव्ये-द्रव्यविषये या क्रिया एजनता 'एजू निक्षेपाः ॥३०४॥ Sकम्पने जीवस्याजीवस्य वा कम्पनरूपा चलनस्वभावा सा द्रव्यक्रिया, सापि प्रयोगाद्विस्रसया वा भवेत् , तत्राप्युपयोगपूर्विका || वाऽनुपयोगपूर्विका वा अक्षिनिमेषमात्रादिका सा सर्वा द्रव्यक्रियेति । भावक्रिया खिंयं, तद्यथा प्रयोगक्रिया उपायक्रिया कर-K णीयक्रिया समुदानक्रिया इयोपथक्रिया सम्यक्खक्रिया सम्यमिथ्याखक्रिया मिथ्याखक्रिया चेति । तत्र प्रयोगक्रिया मनोवाका| यलक्षणा त्रिधा, तत्र स्फुरद्भिर्मनोद्रव्यैरात्मन उपयोगो भवति, एवं वाकाययोरपि वक्तव्यं, तत्र शब्दे निष्पाद्ये वाकाययोर्द्वयोर|प्युपयोगः, तथा चोक्तम्-"गिण्हई य काइएणं णिसिरइ तह वाइएण जोगेण" गमनादिका तु कायक्रियैव १, उपायक्रिया तु| घटादिकं द्रव्यं येनोपायेन क्रियते, तद्यथा-मृत्खननमर्दनचक्रारोपणदण्डचक्रसलिलकुम्भकारव्यापार्यावद्भिरुपायैः क्रियते सा || | सर्वोपायक्रिया २, करणीयक्रिया तु यद्येन प्रकारेण करणीयं तत्तेनैव क्रियते नान्यथा, तथाहि-घटो मृत्पिण्डादिकयैव सामय्या ॥३०४॥ क्रियते न पाषाणसिकतादिकयेति ३, समुदानक्रिया तु यत्कर्म प्रयोगगृहीतं समुदायावस्थं सत्प्रकृतिस्थित्यनुभावप्रदेशरूपतया १ आचारावृत्तिः “पत्रे । २०यं द्रष्टव्या प्र० । ३ काययोगयुक्तस्य । ४ प्रयोजनं व्यापारः । ५ गृह्णाति च कायिकेन निस्सारयति वाचिकेन योगेन ॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy