SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kcbatirth.org Acharya Shri Kailashsagar Gyarmandir सूत्रकृताङ्गे |१पौण्डरीकाध्य० अहिंसापरिभावना साधोः रणपारविउत्तिवेमि ॥ (सूत्रं १५) इति बितियसुयक्खंधस्स पोंडरीयं नाम पढमज्झयणं समत्तं ॥ २ श्रुतस्क-18 'तत्रे'ति कर्मबन्धप्रस्तावे खलु वाक्यालङ्कारे 'भगवता उत्पन्नज्ञानेन तीर्थकृता पड्जीवनिकाया हेतुखेनोपन्यस्ताः, तद्यथान्धे शीला- पृथिवीकायो यावत्रसकायोऽपीति, तेषां च पीड्यमानानां यथा दुःखमुत्पद्यते तथा खसंवित्तिसिद्धेन दृष्टान्तेन दर्शयितुमाह- कीयावृत्तिः तद्यथा नाम मम 'असातं' दुःखं वक्ष्यमाणैः प्रकारैरुत्पद्यते तथाऽन्येषामपीति, तद्यथा-दण्डेनास्थ्ना मुष्टिना 'लेलुना' लोष्ठेन 'कपालेन' कर्परेण 'आकोट्यमानस्य' संकोच्यमानस्य हन्यमानस्य कशादिभिः तय॑मानस्याङ्गुल्यादिभिः ताड्यमानस्य कुड्या॥२९८॥ दावभिघातादिना परिताप्यमानस्याम्यादौ अन्येन वा प्रकारेण परिक्लाम्यमानस्य तथा 'अपद्राव्यमानस्य' मार्यमाणस्य यावल्लोमोत्खननमात्रमपि हिंसाकरं दुःखं भयं च यन्मयि क्रियते तत्सर्वमहं संवेदयामीत्येवं जानीहि, तथा सर्वे प्राणा जीवा भूतानि सत्त्वा इत्येते एकार्थिकाः कथश्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः, तत्रैतेषां दण्डादिनाऽऽकुय्यमानानां यावल्लोमोत्खननमात्रमपि दुःखं प्रतिसंवेदयतामेतच्च हिंसाकरं दुःखं भयं चोत्पन्नं ते सर्वेऽपि प्राणिनः प्रतिसंवेदयन्ति-साक्षादनुभवन्तीति, एवमात्मोपमया पीड्यमानानां जन्तूनां यतो दुःखमुत्पद्यतेऽतः सर्वेऽपि प्राणिनो न हन्तव्या न व्यापादयितव्या 'नाज्ञापयितव्या' बलात्कारेण व्यापारे न प्रयोक्तव्याः तथा न परिग्राह्या न परितापयितव्या नापद्रावयितव्याः॥ सोऽहं ब्रवीमि, एतत् न खमनीषिकया किंतु सर्वतीर्थकराज्ञयेति दर्शयति-'जे अतीए' इत्यादि, ये केचन तीर्थकृत ऋषभादयोऽतीता ये च विदेहेषु वर्तमानाः सीमन्धरादयो ये चागामिन्यामुत्सर्पिण्यां भविष्यन्ति पद्मनाभादयः 'अर्हन्तः' अमरासुरनरेश्वराणां पूजाहाँ भगवन्त-ऐश्वर्यादिगुणकलापोपेताः | सर्वेऽप्येवं ते व्यक्तवाचा 'आख्यान्ति प्रतिपादयन्ति एवं सदेवमनुजायां पर्षदि भाषन्ते, खत एव, न यथा बौद्धानां बोधिसत्त्वप्र ॥२९८॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy