SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahena Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar a nmandir सूत्रकृताङ्गं शीलाङ्काचायीयवृत्तियुतं ॥१॥ ४ यत्नः॥३॥ईहापसदसंसारान्तर्गतेनासुमताज्वाप्यातिदुर्लभं मनुजत्वं सुकुलोत्पत्तिसमग्रेन्द्रियसामग्र्याधुपेतेनाद्दर्शनम अशे- १ समया षकर्मोच्छित्तये यतितव्यम् , कर्मोच्छेदश्च सम्यग्विवेकसव्यपेक्षः, असावप्याप्तोपदेशमन्तरेण न भवति, आप्तश्चात्यन्तिकाहोषक्ष- ध्ययने यात, स चाहन्नेव, अतस्तत्प्रणीतागमपरिज्ञाने यत्नो विधेयः, आगमश्च द्वादशाङ्गादिरूपः, सोऽप्यार्यरक्षितमिश्रेरैदंयुगीनपुरुषा उपोद्धातः नुग्रहबुद्ध्या चरणकरणद्रव्यधर्मकथागणितानुयोगभेदाचतुओं व्यवस्थापितः, तत्राचाराङ्गं चरणकरणप्राधान्येन व्याख्यातम् , अधुनाऽवसरायातं द्रव्यप्राधान्येन सूत्रकृताख्यं द्वितीयमङ्गं व्याख्यातुमारभ्यत इति । ननु चार्थस्य शासनाच्छास्त्रमिदं, शास्त्रस्य चाशेषप्रत्यहोपशान्त्यर्थमादिमङ्गलं तथा स्थिरपरिचयार्थ मध्यमङ्गलं शिष्यप्रशिष्याविच्छेदार्थ चान्त्यमङ्गलमुपादेयं तच्चेह नोपलभ्यते, सत्यमेतत् , मङ्गलं हीष्टदेवतानमस्कारादिरूपम् , अस्य च प्रणेता सर्वज्ञः, तस्य चापरनमस्कार्याभावान्मङ्गलकरणे प्रयोजनाभावाच न मङ्गलाभिधानं, गणधराणामपि तीर्थ कृदुक्तानुवादिखान्मङ्गलाकरणं, असदाद्यपेक्षया तु सर्वमेव शास्त्रं मङ्गलम् । अथवा नियुक्तिकार एवात्र भावमङ्गलमभिधातुकाम आहतित्थयरे य जिणवरे सुत्तकरे गणहरे य णमिऊणं । सूयगडस्स भगवओ णित्तिं कित्तइस्सामि ॥१॥ गाथापूर्वार्द्धनेह भावमङ्गलमभिहितं, पश्चार्द्धन तु प्रेक्षापूर्वकारिप्रवृत्त्यर्थ प्रयोजनादित्रयमिति, तदुक्तम्-"उतार्थ ज्ञातसंबन्ध, श्रोतुं श्रोता प्रवर्त्तते । शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः ॥ तत्र सूत्रकृतस्येत्यभिधेयपदं, नियुक्ति कीर्तयिष्ये इति 18 १ तौ जौ गाविन्द्रवज्रा (छन्दो० २–१५४) २ इहापारसंसारेति प्र. ३ श्रोतारः ४ उक्तप्रयोजनं ५ चान्द्रमतेन णिजन्ताकर्तर्यात्मनेपदभावान्न परस्मैपदित्वादसाधुः प्रयोगोऽयमिति शक्यम् । खपरसमयसूचनार्थत्वात्सूत्रकृतशब्दस्य नाभिधेयत्वेऽस्य क्षतिः, खकृत्यपेक्षया नियुक्ति कीर्तयिष्य इति प्रयोजनोक्तिः । ceaeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy