SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ Shri Maha ein Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsas ti a nmandir A सूत्रकृताङ्गे 18भ्यामपि यदिवा गृहस्थप्रव्रज्यापर्यायाभ्यामुभाभ्यां पापानि कुर्वत इत्येवं 'संख्याय परिज्ञाय 'दूयोरप्यन्तयोः आरम्भपरि- पोटी २ श्रुतस्क ग्रहयो रागद्वेषयोर्वा 'अदृश्यमान: अनुपलभ्यमानो यदिवा रागद्वेषयोर्यावन्तौ-अभावी तयोरादिश्यमानो-रागद्वेषाभाववृत्तिखे- काध्य न्धे शीला- नापदिश्यमानः सन्नित्येवंभूतो 'भिक्षुः' भिक्षणशीलोऽनवद्याहारभोजी सत्संयमानुष्ठाने 'रीयेत' प्रवर्तेत, एतदुक्तं भवति य इमे | पश्चमस्य कीयावृत्तिः ज्ञातिसंयोगा यश्चायं धनधान्यादिकः परिग्रहो यच्चेदं हस्तपादाद्यवयवयुक्तं शरीरकं यच्च तदायुर्बलवर्णादिकं तत्सर्वमशाश्वतमनि-18 साधोर्लो त्यं स्वप्नेन्द्रजालसदृशमसारं, गृहस्थश्रमणब्राह्मणाश्च सारम्भाः सपरिग्रहाश्च, एतत्सर्व परिज्ञाय सत्संयमानुष्ठाने भिक्षु रीयेतेति स्थि- कनिश्रा ॥२९६॥ तम् ॥ स पुनरप्यहमधिकृतमेवार्थ विशेषिततरं सोपपत्तिकं ब्रवीमीति-तत्र प्रज्ञापकापेक्षया प्राच्यादिकाया दिशोऽन्यतरस्याः। समायातः स भिक्षुर्द्वयोरप्यन्तयोरदृश्यमानतया सत्संयमे रीयमाणः सन् 'एवम् अनन्तरोक्तेन प्रकारेण ज्ञपरिज्ञया परिज्ञाय ४ प्रत्याख्यानपरिज्ञया प्रत्याख्याय च परिज्ञातकर्मा भवति । पुनरपि 'एव'मिति परिज्ञातकर्मखाद्यपेतकर्मा भवति-अपूर्वस्याबन्धको भवतीत्यर्थः, पुनरेवमित्यबन्धकतया योगनिरोधोपायतः पूर्वोपचितस्य कर्मणो विशेषेणान्तकारको भवतीति, एतच्च तीर्थकरगणधरादिभितिज्ञेयैराख्यातमिति ॥ कथं पुनः प्राणातिपातविरतिव्रतादिव्यवस्थितस्य कर्मापगमो भवतीत्युक्तं ?, यतस्तत्प्रवृत्तस्थात्मौपम्येन प्राणिनां पीडोत्पद्यते, तया च कर्मबन्ध इत्येवं सर्व मनस्याधायाहतत्थ खलु भगवता छज्जीवनिकाय हेऊ पण्णत्ता, तंजहा-पुढवीकाए जाव तसकाए, से जहाणामए मम ॥२९६॥ अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउहिजमाणस्स वा हम्ममाणस्स वा १०येत तिष्ठेत् प्र० । २०काइया जाव तसकाइया प्र०। For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy