________________
Shri Mahavia
radhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaganapanmandir
se
१पौण्डरीकाध्य० पश्चमरस साधोलोकनिश्रा
सूत्रकृताङ्गे तहा पुवं, अंजू एते अणुवरया अणुवट्ठिया पुणरवि तारिसगा चेव ॥ जे खलु गारत्था सारंभा सपरिग्ग२ श्रुतस्क- हा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, दुहतो पावाइं कुवंति इति संखाए दोहिवि अंतेन्धे शीला- हिं अदिस्समाणो इति भिक्खू रीएजा॥से बेमि पाईणं वा ६ जाव एवं से परिण्णायकम्मे, एवं से बवेकीयावृत्तिः
यकम्मे, एवं से विअंतकारए भवतीति मक्खायं ॥ (सूत्रं १४)
'इह' अस्मिन् संसारे खलुक्यालङ्कारे गृहम्-अगारं तत्र तिष्ठन्तीति गृहस्थाः, ते च सहारम्भेण-जीवोपमर्दकारिणों ॥२९५॥
1 वर्तन्त इति सारम्भाः, तथा सह परिग्रहेण-द्विपदचतुष्पदधनधान्यादिना वर्तन्त इति सपरिग्रहाः, न केवलं त एव अन्येऽपि
'सन्ति' विद्यन्ते एके केचन 'श्रमणाः' शाक्यादयः, ते च पचनपाचनाद्यनुमतेः सारम्भा दास्यादिपरिग्रहाच सपरिग्रहाः, तथा ब्राह्मणाश्चैवंविधा एव, एतेषां च सारम्भकलं स्पष्टतरं सूत्रेणैव दर्शयति-य इमे प्राग्व्यावर्णितास्त्रसाः स्थावराश्च प्राणिनस्तान् स्वयमेव-अपरप्रेरिता एव समारभन्ते, तदुपमर्दक व्यापार खत एव कुर्वन्तीत्यर्थः, तथा अन्यांश्च समारम्भयन्ति समारम्भं कुवेत
श्वान्यान् समनुजानन्ति ॥ तदेवं प्राणातिपातं प्रदW भोगाङ्गभूतं परिग्रहं दर्शयितुमाह-'इह खलु' इत्यादि, इह खलु गृहस्थाः प्रसारम्भाः सपरिग्रहाः सन्ति श्रमणा ब्राह्मणाच, ते च सारम्भपरिग्रहखात् किं कुर्वन्तीति दर्शयति-य इमे प्रत्यक्षाः कामप्रधाना
भोगाः कामभोगाः काम्यन्त इति कामाः-स्त्रीगात्रपरिष्वङ्गादयो भुज्यन्त इति भोगाः-स्रक्चन्दनवादित्रादयः, त एते सचित्ताः-सचेतना अचेतना वा भवेयुः, तदुपादानभूता वार्थाः, तांश्च सचित्तानचित्तान्वार्थान् 'ते' कामभोगार्थिनो गृहस्थादयः || खत एव परिगृह्णन्ति अन्येन च परिग्राहयन्ति अपरं च परिगृण्हन्तं समनुजानत इति ॥ साम्प्रतमुपसंजिघृक्षुराह-'इह खलु'
ersercedeseeeeeeeeeeeeeeeel
मरम्भकलं स्पष्टतरं सूत्रेणैव दशान्तीत्यर्थः, तथा अन्यांच समाहत्यादि, इह खलु गृहस्थाः
॥२९५॥
For Private And Personal