SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ Shri Mahavia radhana Kendra www.kobatirth.org Acharya Shri Kailashsaganapanmandir se १पौण्डरीकाध्य० पश्चमरस साधोलोकनिश्रा सूत्रकृताङ्गे तहा पुवं, अंजू एते अणुवरया अणुवट्ठिया पुणरवि तारिसगा चेव ॥ जे खलु गारत्था सारंभा सपरिग्ग२ श्रुतस्क- हा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, दुहतो पावाइं कुवंति इति संखाए दोहिवि अंतेन्धे शीला- हिं अदिस्समाणो इति भिक्खू रीएजा॥से बेमि पाईणं वा ६ जाव एवं से परिण्णायकम्मे, एवं से बवेकीयावृत्तिः यकम्मे, एवं से विअंतकारए भवतीति मक्खायं ॥ (सूत्रं १४) 'इह' अस्मिन् संसारे खलुक्यालङ्कारे गृहम्-अगारं तत्र तिष्ठन्तीति गृहस्थाः, ते च सहारम्भेण-जीवोपमर्दकारिणों ॥२९५॥ 1 वर्तन्त इति सारम्भाः, तथा सह परिग्रहेण-द्विपदचतुष्पदधनधान्यादिना वर्तन्त इति सपरिग्रहाः, न केवलं त एव अन्येऽपि 'सन्ति' विद्यन्ते एके केचन 'श्रमणाः' शाक्यादयः, ते च पचनपाचनाद्यनुमतेः सारम्भा दास्यादिपरिग्रहाच सपरिग्रहाः, तथा ब्राह्मणाश्चैवंविधा एव, एतेषां च सारम्भकलं स्पष्टतरं सूत्रेणैव दर्शयति-य इमे प्राग्व्यावर्णितास्त्रसाः स्थावराश्च प्राणिनस्तान् स्वयमेव-अपरप्रेरिता एव समारभन्ते, तदुपमर्दक व्यापार खत एव कुर्वन्तीत्यर्थः, तथा अन्यांश्च समारम्भयन्ति समारम्भं कुवेत श्वान्यान् समनुजानन्ति ॥ तदेवं प्राणातिपातं प्रदW भोगाङ्गभूतं परिग्रहं दर्शयितुमाह-'इह खलु' इत्यादि, इह खलु गृहस्थाः प्रसारम्भाः सपरिग्रहाः सन्ति श्रमणा ब्राह्मणाच, ते च सारम्भपरिग्रहखात् किं कुर्वन्तीति दर्शयति-य इमे प्रत्यक्षाः कामप्रधाना भोगाः कामभोगाः काम्यन्त इति कामाः-स्त्रीगात्रपरिष्वङ्गादयो भुज्यन्त इति भोगाः-स्रक्चन्दनवादित्रादयः, त एते सचित्ताः-सचेतना अचेतना वा भवेयुः, तदुपादानभूता वार्थाः, तांश्च सचित्तानचित्तान्वार्थान् 'ते' कामभोगार्थिनो गृहस्थादयः || खत एव परिगृह्णन्ति अन्येन च परिग्राहयन्ति अपरं च परिगृण्हन्तं समनुजानत इति ॥ साम्प्रतमुपसंजिघृक्षुराह-'इह खलु' ersercedeseeeeeeeeeeeeeeeel मरम्भकलं स्पष्टतरं सूत्रेणैव दशान्तीत्यर्थः, तथा अन्यांच समाहत्यादि, इह खलु गृहस्थाः ॥२९५॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy