________________
Shri Mane
Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassa o
m andit
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२९॥
मार्गो निर्दोषः पापलेशासंपृक्तस्तमार्य मार्गमसंप्राप्ता इति पूर्वोक्तया नीत्या ते चखारोऽपि नास्तिकादयो 'णो हवाए' इति परि
१ पुण्डरीत्यक्तखान्मातापित्रादिसंबन्धस्य धनधान्यहिरण्यादिसंचयस्य च नैहिकसुखभाजो भवन्ति, तथा 'णो पाराए'त्ति असंप्राप्तत्वादा
काध्य० यस्य मार्गस्य सर्वोपाधिविशुद्धस्य प्रगुणमोक्षपद्धतिरूपस्य न संसारपारगामिनो भवन्ति, न परलोकसुखभाजो भवन्तीति, कित्व
भिक्षुःपश्चन्तराल एव गृहवासार्यमार्गयोर्मध्यवर्तिन एव कामभोगेषु 'विषण्णा' अध्युपपन्ना दुष्पारपङ्कमन्ना इव करिणो विषीदन्तीति स्थि
४मः वैराग्यतम् ॥ उक्ताः परतीर्थिकाः, साम्प्रतं लोकोत्तरं भिक्षावृत्तिं भिक्षु पञ्चमं पुरुषजातमधिकृत्याह
| स्वरूप से बेमि पाईणं वा ६संगतिया मणुस्सा भवंति, तंजहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीया गोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णंजणजाणवयाइं परिग्गहियाइं भवंति, तं० अप्पयरा वा भुजयरावा, तहप्पगारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्ठिता सतो वावि एगे णायओ (अणायओ) य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्टिता असतो वावि एगे णायओ (अणायओ) य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्टिता, [जे ते सतो वा असतो वा णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए | ॥२९॥ समुहिता] पुत्वमेव तेहिंणायं भवइ, तंजहा-इह खलु पुरिसे अन्नमन्नं ममट्ठाए एवं विप्पडिवेदेति, तंजहाखेत्तं मे वत्थू मे हिरणं मे सुवन्नं मे धणं मे धणं मे कंसं मे दूसं मे विपुलधणकणगरयणमणिमोत्तियसंख
For Private And Personal