SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahan a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagar m andir १ पुण्डरीकाध्यय सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः पाश्चमा तिकः ॥२८३॥ पदार्थस्याभावादिति । तथा एतदेव पञ्चभूतास्तिवं 'मुखं कारणं लोकस्य, एतदेव च कारणतया सर्वकार्येषु व्याप्रियते, तथाहि-सांख्यस्य प्रधानात्मभ्यां सृष्टिरुपजायते, लोकायतिकस्य तु भूतान्येव अन्तशस्तृणमात्रमपि कार्य कुर्वन्ति, तदतिरिक्तस्यापरस्साभावादिति भावः॥स चैवंवायेकत्रात्मनोकिश्चित्करखादन्यत्र चात्मनोऽसत्त्वादसदनुष्ठानेरप्यात्मा पापैः कर्मभिर्न बध्यत इति (मन्यतेतद) दर्शयितमाह-'से कीण'मित्यादि 'सेति स इति यः कश्चित्पुरुषः क्रयार्थी 'क्रीणन् किश्चित् क्रयेण गृहंस्तथापरं कापयंस्तथा प्राणिनो नन्-हिंसन् तथा परैर्घातयन्-व्यापादयन् तथा पचनपाचनादिकां क्रियां कुर्वस्तथाऽपरैश्च पाचयन् , अस्य चोपलक्षणार्थबात (अनुमोदयन्) क्रीणतः क्रापयतो तो घातयतः पचतःपाचयतश्चापरांस्तथा अप्यन्तशः पुरुषमपि पञ्चेन्द्रियं विक्रीय पातयिखा, अपि पञ्चेन्द्रियघाते नास्ति दोषोत्र एवं 'जानीहि अवगच्छ, किं पुनरेकेन्द्रियवनस्पतिघात इत्यपिशब्दार्थः। ततश्चैववादिनः सांख्या बार्हस्पत्या वा 'नो' नैव 'एतद् वक्ष्यमाणं 'विप्रतिवेदयन्ति' जानन्ति, तद्यथा-क्रिया-परिस्पन्दात्मिका सावद्यानुष्ठानरूपा एवमक्रिया वा-स्थानादिलक्षणा यावदेवमेव 'विरूपरूपैः' उच्चावचैर्नानाप्रकारैर्जलस्नानावगाहनादिकैस्तथा प्राण्युपमर्दकारिभिः कर्मसमारम्भैः 'विरूपरूपान् नानाप्रकारान् सुरापानमांसभक्षणागम्यगमनादिकान् कामभोगान् समारभन्ते स्वतः, परांश्च चोदयन्ति-नास्त्यत्र दोष इत्येवं प्रतार्यासत्कार्यकरणाय प्रेरयन्ति, एवं च तेऽनार्या अनार्यकर्मकारिखादार्यान्मार्गाविरुद्धं मार्ग प्रतिपन्नाः विप्रतिपन्नाः, तथाहि-सांख्यानामचेतनखात्प्रकृतेः कार्यकर्तृवं नोपपद्यते, अचेतनखं तु तस्याः 'चैतन्यं पुरुषस्य स्वरूप मिति वचनात् , आत्मैव प्रतिबिम्बोदयन्यायेन करिष्यतीति चेत्तदपि न युक्तिसंगतं, यतोऽकर्तृखादात्मनो नित्यखाच्च प्रतिबिम्बोदयो न युज्यते, किंच-नित्यतात्प्रकृतेर्महदादिविकारतया नोत्पत्तिः स्यात् , अपिच-'नासतो जायते भावो, नाभावो जायते सत' इत्याद्यभ्युप 8॥२८॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy