________________
Shri Maha
r adhana Kendra
www.kcbatrth.org
Acharya Shri Kailas
a
nmandit
सूत्रकृताङ्गे गढिया अज्झोववन्ना लुद्धारागदोसवसहा, तेणो अप्पाणं समुच्छेदेति ते णो परंसमुच्छेदेति तेणोअण्णाई
१ पुण्डरी२ श्रुतस्क- पाणाई भूताई जीवाई सत्ताई समुच्छेदेति, पहीणा पुत्वसंजोगं आयरियं मग्गं असंपत्ता इति ते णो हवाए
काध्यतन्धे शीला- णो पाराए अंतरा कामभोगेसु विसन्ना इति पढमे पुरिसजाए तज्जीवतच्छरीरएत्ति आहिए ॥ सूत्र ९॥ जीवतच्छकीयावृत्तिः 'इह' असिन्मनुष्यलोके, खलुक्यालङ्कारे, इहालिन् लोके प्राच्या प्रतीच्या दक्षिणायामुदीच्यामन्यतरखा वा दिशि :
'सन्ति' विद्यन्ते एके केचन तथाविधा मनुष्याः आनुपूर्येणेमं लोकमाश्रित्योत्पन्ना भवन्ति । तानेवानुपर्येण दर्शयति॥२७७॥
'तद्यथे त्युपन्यासार्थः, आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः, तत्र क्षेत्रार्या अर्धषड्विंशतिजनपदोत्पन्नाः, तब्यतिरिक्तास्त्रनार्या | एके केचन भवन्ति, ते चानार्यक्षेत्रोत्पन्ना अमी द्रष्टव्याः, तद्यथा-सगजवणसबरबब्बर कायमुरंडोडगोडपक्कणिया । अरबाग| होणरोमय पारसखसखासिया चेव ॥ १॥ डोंबिलयलउसबोकस भिल्लंधपलिंदकोंबभमररुया । कोंचा य चीणचंचुयमालव 18|| दमिला कुलग्धा य ॥२॥ केकयकिरायहयमुहखरमुह तह तुरगमेंढयमुहा य । हयकण्णा गयकण्णा अण्णे य अणारिया बहवे ॥
॥३॥ पावा य चंडदंडा अणारिया णिग्षिणा णिरणुकंपा | धम्मोत्ति अक्खराई जेण ण णजंति सुमिणेवि ॥४॥ इत्यादि। तथोच्चैर्गोत्रम्-इक्ष्वाकुवंशादिकं येषां ते तथाविधा एके केचन तथाविधकर्मोदयवर्तिनः, वाशब्द उत्तरापेक्षया विकल्पार्थः तथा 16॥२७७॥ 'नीचैगोत्र' सर्वेजनावगीतं येषां ते तथा एके केचन नीचैर्गोत्रोदयवर्तिनो, न सर्वे, वाशब्दः पूर्ववदेव, ते चोच्चैर्गोत्रा नीचेर्गोत्रावा। कायो-महाकायः प्रांशुखं तद्विद्यते येषां ते कायवंतः, तथा 'व्हखवन्तो वामनकबुजवडभादय एके केचन तथाविधनामकर्मोदयवर्तिनः, तथा शोभनवर्णाः सुवर्णाः-प्रतप्तचामीकरचारुदेहाः, तथा दुर्वर्णाः-कृष्णरूक्षादिवर्णा एके केचन, तथा मुरूपा:
Sersekeeseekeeeeeeeeeee
For Private And Personal