________________
Shri Mahaveg
adhana Kendra
www.kchairth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उवदंसेज्जा अयमाउसो! तेल्लं अयं पिन्नाए, एवमेव जाव सरीरं । से जहाणामए केइ पुरिसे इक्खूतो खोतरसं अभिनिवहित्ता णं उवदंसेज्जा अयमाउसो! खोतरसे अयं छोए, एवमेव जाव सरीरं । से जहाणामए केइ पुरिसे अरणीतो अग्गि अभिनिवहिताणं उवदंसेजा अयमाउसो! अरणी अयं अग्गी, एवमेव जाव सरीरं । एवं असंते असंविजमाणे जेसिं तं सुयक्खायं भवति, तं० अन्नो जीवो अन्नं सरीरं । तम्हा ते मिच्छा ॥ से हंता तं हणह खणह छणह डहह पयह आलुंपह विलुपह सहसाकारह विपरामुसह, एतावता जीवे णत्थि परलोए, ते णो एवं विप्पडिवेदेति, तं०-किरियाइ वा अकिरियाइ वा सुक्कडेइ वा दुक्कडेइ वा कल्लाणेइ वा पावएइ वा. साहुइ वा असाहुइ वा सिद्धीइ वा असिद्धीइ वा निरएइ वा अनिरएइ वा, एवं ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरूवाइं कामभोगाइं समारभंति भोयणाए ॥ एवं एगे पागब्भिया णिक्खम्म मामगं धम्मं पन्नति, तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साहु सुयक्खाए समणेति वा माहणेति वा कामं खलु आउसो! तुमं पूययामि, तंजहा-असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा तत्थेगे पूयणाए समाउसु तत्थेगे पूयणाए निकाइंसु ॥ पुत्वमेव तेसिंणायं भवति-समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्मं णो करिस्सामो समुहाए ते अप्पणा अप्पडिविरया भवंति, सयमाइयंति अन्नेवि आदियाति अन्नपि आयतंतं समणुजाणंति, एवमेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा
सूत्रकृ.४७
For Private And Personal