________________
Shri Maha
Ladhana Kendra
www.kcbatrth.org
Acharya Shi Ksilo
kamanat
eeeeeeeeeeeeeee
विसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अढे दित्ते वित्ते विच्छिन्नविउलभवणसयणासणजाणवाहणाइपणे बहुधणबहुजातरूवरतए आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगके लगप्पभूते पडिपुण्णकोसकोट्ठागाराउहागारे बलवं दुबल्लपञ्चामित्त ओहयकंटयं नियकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसत्तू नियसत्तू मलियसत्तू उद्वियसत्तू निज्जियसत्तू पराइयसत्तू ववगयदुभिक्खमारिभयविप्पमुकं रायवन्नओ जहा उववाइए जाव पसंतडिंबडमरं रज पसाहेमाणे विहरति । तस्स णं रन्नो परिसा भवइ-उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागाइ इक्खागाइपुत्ता नाया नायपुत्ता कोरव्वा कोरवपुत्ता भट्टा भट्टपुत्ता माहणा माहणपुत्ता लेच्छह लेच्छइपुत्ता पसत्थारो पसत्थपुसा सेणावई सेणावपुत्ता । तेसिं च णं एगतीए सड्डी भवइ कामं तं समणा वा माहणा वा संपहारिंसु गमणाए, तत्थ अन्नतरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सामो से एवमायाणह भयंतारो जहा मए एस :म्मे सुयक्खाए सुपन्नत्ते भवइ, तंजहा-उडू पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे एस आयापज्जवे कसिणे एस जीवे जीवति एस मए णो जीवइ, सरीरे धरमाणे धरह विणटुंमि य णो धरह, एयंतं जीवियं भवति, आदहणाए परेहिं निजइ, अगणिझामिए सरीरे कवोतवन्नाणि अट्ठीणि भवंति, आसंदीपंचमा पुरिसा गामं पञ्चागच्छंति, एवं असंते असंविजमाणे जेसिं तं असंते असंविजमाणे तेर्सि तं सुयक्खायं भवति-अन्नो भवति जीवो अन्नं सरीरं, तम्हा, ते एवं नो विपडिवेदेति-अयमाउसो !
For Private And Personal