SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ d hana Kendra Acharya Shri Kailashsag www.kcbatirth.org Shri Mahav a nmandir sea सूत्रकृताङ्गे/र्थिकान् समाश्रित्य ते चत्वारः पुरुषजाता अभिहिताः, तेषां राजपौण्डरीकोद्धरणे सामर्थ्यवैकल्यात् , तथा धर्म च खल्वात्मन्या-18 १ पुण्डरी२ श्रुतस्क- हत्य श्रमणायुष्मन् ! स भिक्षुः रूक्षवृत्तिरनिहितः, तस्यैव चक्रवादिराजपद्मवरपौण्डरीकोद्धरणे सामर्थ्यसद्भावात् , धर्मतीर्थ च काध्य० न्धे शीला- खल्वाश्रित्य मया तत्तीरमुक्तं, तथा सद्धर्मदेशनां चाश्रित्य मया स भिक्षुसंबन्धी शब्दोभिहितः, तथा 'निर्वाणं' मोक्षपदमशेष- उपनयः हायाघातकर्मक्षयरूपमीपत्प्रागभाराख्यं भूभागोपर्यवस्थितक्षेत्रखण्डं वाऽऽत्मन्याहृत्य स पद्मवरपौण्डरीकस्योत्पातोभिहित इति । साम्प्रतं ॥२७५॥ समस्तोपसंहारार्थमाह-'एवं पूर्वोक्तप्रकारेण एतल्लोकादिकं च खल्वात्मन्याहत्य-आश्रित्य मया श्रमणायुष्मन् ! 'से एत-18 पुष्करिण्यादिकं दृष्टान्तत्वेन किश्चित्साधादेवमेतदुक्तमिति ॥८॥ तदेवं सामान्येन दृष्टान्तदाान्तिकयोोजनां कृत्वाऽधुना विशेषेण प्रधानभूतराजदाष्टोन्तिकं [ तदुद्धरणार्थत्वात्सर्वप्रयासस्पेति] दर्शयितुमाहइह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगतिया मणुस्सा भवंति अणुपुव्वेणं लोग उपवन्ना, तंजहा-आरिया वेगे अणारिया वेगे उच्चागोत्ता वेगे णीयागोया वेगे कायमंता वेगे रहस्समंता बेगे | सुवन्ना वेगे दुव्वन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं मणुयाणं एगे राया भवइ,महयाहिमवंतमलयमंदरमहिंदसारे अचंतविसुद्धायकुलवंसप्पसूते निरंतररायलक्खणविराइयंगमंगे बहुजणबहुभाणपूहए सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउपिउसुजाए दयप्पिए सीमंकरे सीमंधरे खेमंकरे खेमं. ॥२७५॥ घरे मणुस्सिंदे जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिसआसी१ द्वादशाझं शासनं वा। २ राजदान्तिकयोजने हेतुदर्शनाय टीप्पणमिदमित्याभाति । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy