________________
Shri Mahavir
dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
१पुण्डरी काध्य०
Rece
दृष्टान्तः
॥२७॥
'वरपोंडरीयं उन्निक्खिस्सामो णो य खलु एयं पउमघरपोंडरीयं एवं उन्निक्खेयव्वं जहा ण एते पुरिसा माने,
अहमंसि पुरिसे खेयन्ने जाव मग्गस्स गतिपरकमण्णू, अहमेयं षउमवरपोंडरीयं उन्निक्खिस्सामित्तिका इति वुच्चा से पुरिसे तं पुक्खरिणिं जावं जावं च णं अभिक्कमे तावं तावं च णं महंते उदए महले सेए जाप णिसन्ने, चउत्थे पुरिसजाए ॥ (सूत्रं ५)॥ अह भिक्खू लूहे तीरट्ठी खेयने जाव गतिपरकमण्णू अन्नतराओ दिसाओ वा अणुदिसाओ वा आगम्म तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिचा पासति तं महं एवं पउमवरपोंडरीयं जाव पडिरूवं, ते तत्थ चत्तारि पुरिसजाए पासति पहीणे तीरं अपत्ते जाव पउमवरपोंदुरीयं णो हव्वाए णो पाराए अंतरा पुक्खरिणीए सेयंसि णिसन्ने, तएणं से भिक्खू एवं वयासी-अहोणं इमे पुरिसा अखेयन्ना जाव णो मग्गस्स गतिपरक्कमण्णू, जं एते पुरिसा एवं मन्ने अम्हे एयं परमपरपोंस रीयं उन्निक्खिस्सामो, णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेतव्वं जहा णं एते पुरिसा मझे, अहमंसि भिक्खू लूहे तीरट्ठी खेयन्ने जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं परमवरपोंडरीयं उण्णिक्खिस्सामित्तिकटु इति वुच्चा से भिक्खू णो अभिक्कमे तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिचा सदं कुजाउप्पयाहि खलु भो पउमवरपोंडरीया ! उप्पयाहि, अह से उप्पतिते पउमवरपोंडरीए॥ (सूत्रं ६)॥ अस्स चानन्तरसूत्रेण सह सम्बन्धो वाच्यः, स चायं-से एवमेव जाणह जमहं भयंतारोति तदेतदेव जानीत भयस्य त्रातारः, तद्यथा-श्रुतं मयाऽयुष्मता भगवतैवमाख्यातम् , आदिसूत्रेण च सह सम्बन्धोऽयं, सबथा-यद्भगवताऽऽख्यातं
॥२७॥
%
For Private And Personal