________________
Shri Maha
www.kobatirth.org
r adhana Kendra
yamandir
Acharya Shri Kailashsa
अहाह भगवं-एवं से दंते दविए वोसट्टकाएत्ति वच्चे माहणेत्ति वा १ समणेत्ति वा २ भिवृत्ति वा ३ णिग्गंथेत्ति वा ४ पडिआह-भंते ! कहं नु दंते दविए वोसटकाएत्ति वच्चे माहणेत्ति वा समणेत्ति वा भिक्खूत्ति वा णिग्गंथेत्ति वा ? तं नो ब्रूहि महामुणी ॥ इतिविरए सबपावकम्मेहिं पिजदोसकलह० अब्भक्खाण० पेसुन्न० परपरिवाय० अरतिरति० मायामोस० मिच्छादंसणसल्लविरए समिए सहिए सया जए णो कुझे णो माणी माहणेत्ति वच्चे १ ॥ 'अर्थ' त्ययं शब्दोऽवसानमङ्गलार्थः, आदिमङ्गलं तु चुध्येतेत्यनेनाभिहितं, अत आयन्तयोर्मङ्गलवात्सर्वोऽपि श्रुतस्कन्धो मङ्गल-18 मित्येतदनेनावेदितं भवति । आनन्तर्ये वाऽथशब्द:, पञ्चदशाध्ययनानन्तरं तदर्थसंग्राहीदं षोडशमध्ययन प्रारभ्यते । अथानन्तरमाह-'भगवान् उत्पनदिव्यज्ञानः सदेवमनुजायां पर्षदीदं वक्ष्यमाणमाह, तद्यथा-एवमसौ पञ्चदशाध्ययनोक्तार्थयुक्तः स साधु
र्दान्त इन्द्रियनोइन्द्रियदमनेन द्रव्यभूतो मुक्तिगमनयोग्यत्वात् 'द्रव्यं च भव्ये' इति वचनात् रागद्वेषकालिकापद्रव्यरहितवाद्वाजा। त्यसुवर्णवत् शुद्धद्रव्यभूतस्तथा व्युत्सृष्टो निष्प्रतिकर्मशरीरतया कायः-शरीरं येन स भवति व्युत्सृष्टकायः, तदेवंभूतः सन् पूर्वोक्ता
ध्ययनार्थेषु वर्तमानः प्राणिनः स्थावरजङ्गमसूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिवान् माहणत्ति प्रवृत्तिर्यस्खासौ माहनोनवब्रह्मचर्यगप्तिगुप्तो ब्रह्मचर्यधारणाद्वा ब्राह्मण इत्यनन्वरोकगुणकदम्बकयुक्तः साधुमोहूनो ब्राह्मण [बन्थानम् ८०००] इति वा वाच्यः, तथा
20299999990000
For Private And Personal