SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag anmandir सूत्रकृताङ्ग च्यते, समस्तस्यापि च श्रुतख क्षायोपशमिकभावे व्यवस्थितखात् , तत्र चानाकारोपयोगस्यासंभवादेवमभिधीयते इति । पुनरपि 8|१६ गाथाशीलाङ्का- तामेव विशिनष्टि-मधुरं-श्रुतिपेशलमभिधानम्-उच्चारणं यस्याः सा मधुराभिधानयुक्ता, गाथाछन्दसोपनिबद्धस्य प्राकृतस्य मधु- ध्ययनं. चार्यायव- | रखादित्यभिप्रायः, गीयते-पठ्यते मधुराक्षरप्रवृत्या गायन्ति वा तामिति गाथा, यत एवमतस्तेन कारणेन गाथामिति तां ब्रुवते। त्तियुतं णमिति वाक्यालङ्कारे एनां वा गाथामिति । अन्यथा वा निरुक्तिमधिकृत्याह-'गाथीकृताः' पिण्डीकृता विक्षिप्ताः सन्त एकत्र IS मीलिता अर्था यस्यां सा गाथेति, अथवा सामुद्रेण छन्दसा वा निबद्धा सा गाथेत्युच्यते, तचेदं छन्द:-'अनिबद्धं च यल्लोके, गाथेति तत्पण्डिखैः प्रोक्तम्" । 'एषः अनन्तरोक्को गाथाशब्दस्य 'पर्यायो' निरुक्तं तात्पर्यार्थी द्रष्टव्यः, तद्यथा-गीयतेऽसौ गायन्ति वा तामिति गाथीकृता वार्थाः सामुद्रेण वा छन्दसेति गाथेत्युच्यते, अन्यो वा स्वयमभ्यूह्य निरुक्तविधिना विधेय इति। | पिण्डितार्थग्राहिबमधिकृत्याह-पञ्चदशखप्यध्ययनेषु अनन्तरोक्तेषु 'पिण्डितः' एकीकृतोऽर्थो येषां तानि पिण्डितार्थानि तेषु है। सर्वेष्वपि य एवं व्यवस्थितोऽर्थस्तम् 'अवितथं यथावस्थितं पिण्डितार्थवचनेन यसाद् प्रश्नात्येतदध्ययनं षोडश 'ततः पिण्डि-18 तार्थप्रथनाद्गाथेत्युच्यत इति । 'तत्वभेदपर्यायाख्य'तिकृता तत्वार्थमधिकृत्याह-पोडशाध्ययने अनगाराः-साधवस्तेषां गुणा:-धान्त्यादयस्तेषामनगारगुणानां पञ्चदशस्वप्यध्ययनेष्वभिहितानामिहाध्ययने पिण्डितार्थवचनेन यतो वर्णनाभिहिता उक्तातो गाथाषोडशाभिधानमध्ययनमिदं 'व्यपदिशन्ति प्रतिपादयन्ति । उक्तो नामनिष्पबनिक्षेपनियुक्त्यनुगमः, तदनन्तरं । ॥२६॥ सूत्रस्पर्शिकनियुक्त्यनुगमस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, असावप्पवसरप्राप्त एवातोऽस्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy