SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir t adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir मन्त्रकताई चाीयवृत्तियुतं ॥२५॥ जातीयो यथाकालवादी यथाकालचारी च 'सम्यगदृष्टिमान् यथावस्थितान् पदार्थान् श्रद्दधानो देशनां व्याख्यानं वा कुर्वन् । १४ग्रन्था'दृष्टिं सम्यग्दर्शनं 'न लूषयेत् न दूषयेत् , इदमुक्तं भवति-पुरुषविशेष ज्ञाखा तथा तथा कथनीयमपसिद्धान्तदेशनापरि ध्ययनं. हारेण यथा यथा श्रोतुः सम्यक्त्रं स्थिरीभवति, न पुनः शङ्कोत्पादनतो दृष्यते, यश्चैवंविधः स 'जानाति अवबुध्यते 'भाषितुं प्ररूपयितुं 'समाधि सम्यग्दर्शनज्ञानचारित्राख्यं सम्यक्चित्तव्यवस्थानाख्यं वा तं सर्वज्ञोक्तं समाधि सम्यगवगच्छतीति ॥ ॥२५॥ किंचान्यत्-'अलूसए' इत्यादि, सर्वज्ञोक्तमागमं कथयन् 'नो लूषयेत् नान्यथाऽपसिद्धान्तव्याख्यानेन दूषयेत् , तथा 'न प्रच्छन्नभाषी भवेत् सिद्धान्तार्थमविरुद्धमवदातं सार्वजनीनं तत्प्रच्छन्नभाषणेन न गोपयेत् , यदिवा प्रच्छन्नं वार्थमपरिणताय न भाषेत, तद्धि सिद्धान्तरहस्यमपरिणतशिष्यविध्वंसनेन दोषायैव संपद्यते, तथा चोक्तम्-"अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे, शमनीयमिव ज्वरे ॥१॥" इत्यादि, न च सूत्रमन्यत् स्वमतिविकल्पनतः स्वपरत्रायी कुर्वीतान्यथा वा मूत्रं तदर्थे वा संसारात्रायी-त्राणशीलो जन्तूनां न विदधीत, किमित्यन्यथा सूत्रं न कर्तव्यमित्याह-परहितैकरतः शास्ता तस्मिन् शास्तरि या व्यवस्थिता भक्तिः-बहुमानस्तया तद्भक्त्या अनुविचिन्त्य-ममानेनोक्तेन न कदाचिदागमबाधा स्थादित्येवं पर्यालोच्य बादं वदेत् , तथा यच्छ्रुतमाचार्यादिभ्यः सकाशात्तत्तथैव सम्यक्खाराधनामनुवर्तमानोऽन्येभ्य ऋणमोक्षं प्रतिपद्य-16 मानः 'प्रतिपादयेत्' प्ररूपयेन सुखशीलतां मन्यमानो यथाकथंचित्तिष्ठेदिति ॥ २६ ॥ अध्ययनोपसंहारार्थमाह-'स' सम्यग्दर्शनस्यालूषको यथावस्थितागमस्य प्रणेताऽनुविचिन्त्यभाषकः शुद्धम्-अवदातं यथावस्थितवस्तुप्ररूपणतोऽध्ययनतश्च सूत्रं-प्रवचनं यस्यासौ शुद्धसूत्रः, तथोपधानं-तपश्चरणं यद्यस्य सूत्रसाभिहितमागमे तद्विद्यते यस्यासावुपधानवान् , तथा 'धर्म' श्रुतचारि feeeeeeeeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy