________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsage
yanmandir
उवेच्च सुद्धेण उवेति मोक्खं ॥ १७ ॥ संखाइ धम्मं च वियागरंति, बुद्धा हु ते अंतकरा भवति । ते पारगा दोण्हवि मोयणाए, संसोधितं पण्हमुदाहरंति ॥१८॥णो छायए णोऽविय लूसएजा, माणं ण सेवेज पगासणं च । ण यावि पन्ने परिहास कुज्जा, ण याऽसियावाय वियागरेजा ॥ १९॥ भूताभिसंकाइ दुगुंछमाणे, ण णिवहे मंतपदेण गोयं । ण किंचि मिच्छे मणुए पयासुं, असाहुधम्माणि ण संवएज्जा ॥ २० ॥ स गुरुकुलवासी भिक्षुः द्रव्यस्य वृत्तं 'निशम्य' अवगम्य खतः समीहितं चार्थ-मोक्षार्थ बुद्धा हेयोपादेयं सम्यक् परिज्ञाय नित्यं गुरुकुलवासतः 'प्रतिभानवान्' उत्पन्नप्रतिभो भवति । तथा सम्यक् खसिद्धान्तपरिज्ञानाच्छोतॄणां यथावस्थितार्थानां 'विशारदो भवति' प्रतिपादको भवति । मोक्षार्थिनाऽऽदीयत इत्यादानं-सम्यग्ज्ञानादिकं तेनार्थः स एव वाऽर्थः आदानार्थः स विद्यते यस्पासावादानार्थी, स एवंभूतो ज्ञानादिप्रयोजनवान् व्यवदानं-द्वादशप्रकारं तपो मौनं-संयम आश्रवनिरोधरूपस्तदेवमेतौ तपासंयमावुपेत्य-प्राप्य ग्रहणासेवनरूपया द्विविधयापि शिक्षया समन्वितः सर्वत्रप्रमादरहितः प्रतिभानवान् विशारदश्च 'शुद्धेन' निरुपाधिना उद्गमादिदोषशुद्धेन चाहारेणात्मानं यापयनशेषकर्मक्षयलक्षणं मोक्षमुपैति 'न उवेइ मारंति कचित्पाठः, बहुशो नियन्ते स्वकर्मपरवशाः प्राणिनो यसिन् स मार:-संसारस्तं जातिजरामरणरोगशोकाकुलं शुद्धेन मार्गेणात्मानं
S999999999900
For Private And Personal