________________
Shri Mahavi
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagh
y anmandir
se
सूत्रकृताङ्गं || द्वेष विरहाद्वा द्रव्यं तस्य द्रव्यस्य-वीतरागस्य तीर्थकरस्य वा वृत्तम्-अनुष्ठानं संयमं ज्ञानं वा तत्प्रणीतमागमं वा सम्यगाचक्षा || | १४ ग्रन्थाशीलाङ्का- णः सपर्ययाऽयं माननीयो भवति । कथमित्याह-'तद' आचार्यादिना कथितं श्रोत्रे-कर्णे कर्तुं शीलमस्य श्रोत्रकारी-यथोपदे-||
ध्ययनं. चार्यायवृ
शकारी आज्ञाविधायी सन पृथक पृथगुपन्यस्तमादरेण हृदये प्रवेशयेत्-चेतसि व्यवस्थापयेत, व्यवस्थापनीयं दर्शयति-'सं-11% त्तियुतं |
शख्याय' सम्यक् ज्ञाखा 'इम मिति वक्ष्यमाणं केवलिन इदं कैवलिकं-केवलिना कथितं समाधि-सन्मार्ग सम्यगनानादिक मो॥२४७॥
क्षमार्गमाचार्यादिना कथितं यथोपदेशं प्रवर्तकः पृथग्-विविक्तं हृदये पृथग्व्यवस्थापयेदिति ॥१५॥ किंचान्यत-'अस्मिन' गरुकुलवासे निवसता यच्छुतं श्रुखा च सम्यक् हृदयव्यवस्थापनद्वारेणावधारितं तसिन् समाधिभूते मोक्षमार्गे सुष्टु स्थिखा 'त्रिविधेनेति मनोवाकायकर्मभिः कृतकारितानुमतिभिर्वाऽऽत्मानं त्रातुं शीलमस्येति त्रायी जन्तूनां सदुपदेशदानतस्त्राणकरणशीलो वा तस खपरत्रायिणः, एतेषु च समितिगुप्त्यादिषु समाधिमार्गेषु स्थितस्य शान्तिर्भवति-अशेषद्वन्द्वोपरमो भवति तथा निरोधम्| अशेषकर्मक्षयरूपम् 'आहुः तद्विदः प्रतिपादितवन्तः, क एवमाहुरित्याह-त्रिलोकम्-ऊर्ध्वाधस्तिर्यग्लक्षणं द्रष्टुं शीलं येषां ते |त्रिलोकदर्शिन:-तीर्थकृतः सर्वज्ञास्ते 'एवम् अनन्तरोक्तया नीत्या सर्वभावान् केवलालोकेन दृष्ट्वा 'आचक्षते प्रतिपादयन्तीति ।
एतदेव समितिगुप्त्यादिकं संसारोत्तारणसमर्थं ते त्रिलोकदर्शिनः कथितवन्तो न पुनर्भूय एतं (न) 'प्रमादसङ्गं मद्यविषयादिकं |संबन्धं विधेयखेन प्रतिपादितवन्तः॥१६॥ किश्चान्यत्
॥२४७॥ निसम्म से भिक्खु समीहियटुं, पडिभाणवं होइ विसारए य । आयाणअट्ठी वोदाणमोणं,
For Private And Personal