SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Adana Kendra www.kobatirth.org Acharya Shri Kallashsach W yanmandir सूत्रकृताङ्गं शीलाङ्काचाीयवृ. त्तियुतं १४ अन्धाध्ययनं. ॥२४६॥ एवं तु सेहेवि अपुट्ठधम्मे, धम्मं न जाणाइ अबुज्झमाणे । से कोविए जिणवयणेण पच्छा, सूरोदए पासति चक्खुणेव ॥ १३ ॥ उडे अहेयं तिरियं दिसासु, तसा य जे थावरा जे य पाणा । सया जए तेसु परिवएज्जा, मणप्पओसं अविकंपमाणे ॥ १४ ॥ कालेण पुच्छे समियं पयासु, आइक्खमाणो दवियस्स वित्तं । तं सोयकारी पुढो पवेसे, संखा इमं केवलियं समाहिं ॥१५॥ अस्सिं सुठिच्चा तिविहेण तायी, एएसु या संति निरोहमाहु । ते एवमक्खंति तिलोगदंसी, ण भुज्जमेयंति पमायसंगं ॥ १६ ॥ यथा ह्यसावन्धकारावृतायां रजन्यामतिगहनायामटन्यां मार्ग न जानाति सूर्योद्गमेनापनीते तमसि पश्चाजानाति एवं तु 'शिष्यकः' अभिनवप्रवजितोऽपि मूत्रार्थानिष्पन्नः अपुष्टः-अपुष्कलः सम्यगपरिबातो धर्म:-श्रुतचारित्राख्यो दुर्गतिप्रसूतजन्तु-|| धरणखभावो येनासावपुष्टधर्मा, स चागीतार्थः-मूत्रार्थानभिज्ञखादबध्यमानो धर्म न जानातीति-न सम्यक् परिच्छिनत्ति, स| एव तु पश्चाद्गुरुकुलवासाजिनवचनेन 'कोविदः' अभ्यस्तसर्वज्ञप्रणीतागमखानिपुणः सूर्योदयेऽपगतावरणश्चक्षुषेव यथावस्थितान | जीवादीन् पदार्थान् पश्यति, इदमुक्तं भवति-यथा हि इन्द्रियार्थसंपर्कात्साक्षात्कारितया परिस्फुटा घटपटादयः पदार्थाः प्रतीयन्ते एवं सर्वज्ञप्रणीतागमेनापि सूक्ष्मव्यवहितविप्रकृष्टखगोपवर्गदेवतादयः परिस्फुटा निःशङ्क प्रतीयन्त इति । अपिच कदाचिच्च ||२४६॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy