________________
Shri Mahavil
Madhana Kendra
www.kobatirth.org
Acharya Shri Kailashsas
yanmandir
सूत्रकृताङ्गं शीलाङ्काचार्यायत्तियुतं
॥२४५॥
अमूढगस्स, कायव पूया सविसेसजुत्ता। एओवमं तत्थ उदाहु वीरे, अणुगम्म अत्थं उवणेति १४ग्रन्था सम्मं ॥ ११ ॥णेता जहा अंधकारंसि राओ, मग्गं ण जाणाति अपस्समाणे । से सूरिअस्स ध्ययनं. अभुग्गमेणं, मग्गं वियाणाइ पगासियंसि ॥ १२ ॥ 'तेषु' खपरपक्षेषु स्खलितचोदकेष्वात्महितं मन्यमानो न क्रुध्येद् अन्यस्मिन् वा दुर्वचनेऽभिहिते न कुप्येद् एवं च चिन्तयेत्-18| 'आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः स्यादनृतं किं नु कोपेन ? ॥१॥' तथा नाप्यपरेण ९ खतोऽधमेनापि चोदितोऽर्हन्मार्गानुसारेण लोकाचारगत्या वाभिहितः परमार्थ पर्यालोच्य तं चोदकं प्रकर्षेण 'व्यथेत्' दण्डादिप्रहारेण पीडयेत् न चापि किश्चित्परुषं तत्पीडादिकारि 'वदेत् ब्रूयात् , ममैवायमसदनुष्ठायिनो दोषो येनायमपि मामेवं चोद| यति, चोदितश्चैवंविधं भवता असदाचरणं न विधेयमेवंविधं च पूर्वर्षिभिरनुष्ठितमनुष्ठेयमित्येवं विधं वाक्यं तथा करिष्यामीत्येवं 18 मध्यस्थवृत्त्या प्रतिशृणुयाद् अनुतिष्ठेच्च-मिथ्यादुष्कृतादिना निवर्तेत, यदेतच्चोदनं नामैतन्ममैव श्रेयो, यत एतद्भयात्कचित्पुनः प्रमादं न कुर्यान्नैवासदाचरणमनुतिष्ठेदिति ॥ ९॥ असार्थस्य दृष्टान्तं दर्शयितुमाह-'वने गहने महाटव्यां दिग्भ्रमेण कस्यचि-2 व्याकुलितमतेर्नष्टसत्पथस्य यथा केचिदपरे कृपाकृष्टमानसा 'अमूढाः' सदसन्मार्गज्ञाः कुमार्गपरिहारेण प्रजानां 'हितम्' अशे- ॥२४५॥ पापायरहितमीप्सितस्थानप्रापकं 'मार्ग' पन्थानम् 'अनुशासन्ति प्रतिपादयन्ति, स च तैः सदसद्विवेकिभिः सन्मार्गावतरणमनुशासित आत्मनः श्रेयो मन्यते, एवं तेनाप्यसदनुष्ठायिना चोदितेन न कुपितव्यम् , अपितु ममायमनुग्रह इत्येवं मन्तव्यं, यदे
For Private And Personal