SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahar a thana Kendra www.kcbarth.org Acharya Shri Kailash सूत्रकृताङ्गं & 'आहत्तहीय' मित्यादि, यथातथाभावो याथातथ्यं-धर्ममार्गसमवसरणाख्याध्ययनत्रयोक्तार्थतत्त्वं सूत्रानुगतं सम्यक्त्वं चारित्रं 8| १३याथा शीलाङ्का-४ वा तत् 'प्रेक्षमाणः' पर्यालोचयन् सूत्रार्थ सदनुष्ठानतोऽभ्यस्यन् 'सर्वेषु' स्थावरजङ्गमेषु सूक्ष्मवादरभेदभिन्नेषु पृथिवीकायादिषु । तथ्याध्य० चार्यांय- दण्ड्यन्ते प्राणिनो येन स दण्डः-प्राणव्यपरोपणविधिस्तं 'निधाय' परित्यज्य, प्राणात्ययेऽपि याथातथ्यं धर्म नोल्लङ्गयेदिति । त्तियुतं एतदेव दर्शयति-'जीवितम्' असंयमजीवितं दीर्घायुष्कं वा स्थावरजङ्गमजन्तुदण्डेन नाभिकासी सा(क्षे)त् परीषहपराजितो ॥२४॥ वेदनासमुद्घात(समव)हतो वा तद्वेदनाम(भि)सहमानो जलानलसंपातापादितजन्तूपमर्दैन नापि मरणाभिकाजी स्यात् । तदेवं | | याथातथ्यमुत्प्रेक्षमाणः सर्वेषु प्राणिखूपरतदण्डो जीवितमरणानपेक्षी संयमानुष्ठानं चरेद्-उद्युक्तविहारी भवेत् 'मेधावी' मर्यादा-18 | व्यवस्थितो विदितवेद्यो वा वलयेन-मायारूपेण मोहनीयकर्मणा वा विविधं प्रकर्षेण मुक्तो विषमुक्त इति । इतिः परिसमाप्त्यर्थे । |ब्रवीमीति पूर्ववत् ॥ २३॥ समाप्तं च याथातथ्यं त्रयोदशमध्ययनमिति ।। | ॥२४॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy