________________
Shri Maha
r adhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsa
a nmandir
सूत्रकृताङ्ग स्वधर्मस्थापनेच्छया तीर्थिकतिरस्कारप्रायं वचो ब्रूयात् , स च तीर्थिकस्तद्वचः 'अश्रद्दधानः' अरोचयनप्रतिपद्यमानोऽतिकटुकं || १३ याथा शीलाङ्का-19 भावयन् 'क्षुद्रत्वमपि गच्छेद्' तद्विरूपमपि कुर्यात् , पालकपुरोहितवत् स्कन्दकाचार्यस्येति । क्षुद्रखगमनमेव दर्शयति-स|| तथ्याध्य० चार्यायवृ-९ निन्दावचनकुपितो वक्तुर्यदायुस्तस्यायुषो 'व्याघातरूपं' परिक्षेपस्वभावं कालातिचार-दीर्घस्थितिकमप्यायुः संवर्तयेत् , एतदुक्तं । त्तियुतं
| भवति-धर्मदेशना हि पुरुषविशेष ज्ञाखा विधेया, तद्यथा-कोऽयं पुरुषो राजादिः ? कं च देवताविशेषं नतः ? कतरद्वा ॥२३९॥
दर्शनमाश्रितोऽभिगृहीतोऽनभिगृहीतो वाऽयमित्येवं सम्यक् पूरिज्ञाय यथाहं धर्मदेशना विधेया, यश्चैतदबुवा किश्चिद्धर्मदेशनाद्वारेण परविरोधकद्वचो ब्रूयात् स परमादेहिकामुष्मिकयोमरणादिकमपकारं प्राप्नुयादिति, यत एवं ततो लब्धमनुमानं येन पराभिप्रायपरिज्ञाने स लब्धानुमानः 'परेषु' प्रतिपाद्येषु यथायोगं यथाहप्रतिपत्त्या 'अर्थान्' सद्धर्मप्ररूपणादिकान् जीवादीन् वा |स्वपरोपकाराय ब्रूयादिति ॥२०॥ अपि च
कम्मं च छंदं च विगिंच धीरे, विणइज्ज उ सबओ(हा) आयभावं । रूवेहिँ लुप्पंति भयावहेहिं, विजं गहाया तसथावरेहिं ॥२१॥ न पूयणं चेव सिलोयकामी, पियमप्पियं कस्सइ णो करेजा। सव्वे अणटे परिवजयंते, अणाउले या अकसाइ भिक्खू ॥२२॥ आहत्तहीयं समुपेहमाणेसवेहिं
|॥२३९॥ पाणेहिं णिहाय दंड। णो जीवियं णो मरणाहिकंखी, परिवएजा वलयाविमुक्के [ मेहावी वलयविप्पमुक्के] ॥२३॥ त्तिबेमि॥इति श्रीआहत्तहियंनाम त्रयोदशमध्ययनं समत्तं ॥ (गाथा० ५९१)
For Private And Personal