________________
Shri Mahavi
d hana Kendra
www.kcbatirth.org
Acharya Shri Kailashsag
a nmandie
किमन्यः खोदरभनन्दति परिभलता भवति, तदा
सूत्रकृताङ्ग || प्राप्तो भवतीति प्राक्तनेन संबन्धः, अन्यदपि मदस्थानमुद्दट्टयति-'अथवे'ति पक्षान्तरे, यो ह्यल्पान्तरायो लब्धिमानात्मकृते [81
१३ याथा शीलाङ्का- | परस्मै चोपकरणादिकमुत्पादयितुमलं स लघुप्रकृतितया लाभमदावलिप्तो भवति, तदवलिप्तश्च समाधिमप्राप्तो भवति, स चैवंभूतोऽ- तथ्याध्या चार्यायवृ- न्यं जनं कर्मोदयादलब्धिमन्तं 'खिंसहत्ति निन्दति परिभवति, वक्ति च-न मत्तुल्यः सर्वसाधारणशय्यासंस्तारकाद्युपकरणोत्तियुतं त्पादको विद्यते, किमन्यैः खोदरभरणव्यग्रतया काकप्रायः कृत्यमस्तीत्येवं 'बालप्रज्ञो' मुर्खप्रायोऽपरजनापवादं विदध्यादिति,
&॥१४॥ तदेवं प्रज्ञामदावलेपादन्यसिन् जने निन्द्यमाने बालसदृशैर्भूयते यतोऽतः प्रज्ञामदो न विधेयो, न केवलमयमेव न विधेयः ॥२३७॥
अन्यदपि मदस्थानं संसारजिहीर्षुणा न विधेयमिति तदर्शयितुमाह-प्रज्ञया-तीक्ष्णबुद्ध्या मदः प्रज्ञामदस्तं च, तपोमदं च निश्चयेन नामयेन्निर्नामयेद्-अपनयेद्, अहमेव यथाविधशास्त्रार्थस्य वेत्ता तथाऽहमेव विकृष्टतपोविधायी नापि च तपसो ग्लानिमुपगच्छामीत्येवंरूपं मदं न कुर्यात, तथा उच्चैर्गोत्रे इक्ष्वाकुवंशहरिवंशादिके संभूतोऽहमित्येवमात्मकं गोत्रमदं च नामयेदिति । आ-समन्ताज्जीवन्त्यनेनेत्याजीव:-अर्थनिचयस्तं गच्छति-आश्रयत्यसावाजीवगः-अर्थमदस्तं च चतुर्थ नामयेत्, चशब्दाच्छेपानपि मदानामयेत् , तन्नामनाच्चासौ 'पण्डितः' तत्त्ववेत्ता भवति, तथाऽसावेव समस्तमदापनोदक उत्तमः पुद्गल-आत्मा | भवति, प्रधानवाची वा पुदलशब्दः, ततश्चायमर्थः-उत्तमोत्तमो-महतोऽपि महीयान् भवतीत्यर्थः ॥१५॥ साम्प्रतं मदस्थानानामकरणीयखमुपदश्योपसंजिहीर्घराह-'एतानि प्रज्ञादीनि मदस्थानानि संसारकारणलेन सम्यक परिज्ञाय 'विगिच'त्ति पृथ-18 ॥२३७|| कुर्यादात्मनोऽपनयेदितियावत् , धी:-बुद्धिस्तया राजन्त इति धीरा-विदितवेद्या नैतानि जात्यादीनि मदस्थानानि सेवन्ति-अनुतिष्ठन्ति, के एते ?-ये सुधीरः-सुप्रतिष्ठितो धर्मः-श्रुतचारित्राख्यो येषां ते सुधीरधर्माणः, ते चैवंभूताः परित्यक्तसर्वमदस्थाना
For Private And Personal