SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir सूत्रकृताङ्ग अनार्य कर्म-अनुष्ठानं यसासौ पापकर्मा धृष्यते चतुर्गतिके संसारे यातनास्थानगतः पौनःपुन्थेन पीड्यत इति ॥ ५॥ किना-18| १३वाथा शीलाका- न्यत्-यः कश्चिदविदितपरमार्थो विग्रहो-युद्धं स विद्यते यस्सासौ विग्रहिको यद्यपि प्रत्युपेक्षणादिकाः क्रिया विधत्ते तथापि युद्ध-8 तथ्याध्य. चार्यांय-18 प्रियः कचिद्भवति तथाऽन्याय्यं भाषितुं शीलमस्य सोऽन्याय्यभाषी यत्किञ्चनभाष्यस्थानभाषी गुर्वाद्यधिक्षेपकरो वा यथैवंभूतो त्तियुतं नासौ 'समो' रक्तद्विष्टतया मध्यस्थो भवति, तथा नाप्यझञ्झां प्राप्तः-अकलहप्राप्तो वा न भवत्यमायाप्राप्तो वा, यदिवा अझ॥२३॥ झाप्राप्तैः-अकलहप्राप्तः सम्यग्दृष्टिभिरसौ समो न भवति यतः अतो नैवंविधन भाव्यम् , अपि खक्रोधनेनाकर्कशभाषिणा चोपशान्तयुद्धानुदीरकेण न्याय्यभाषिणाऽझञ्झाप्राप्तेन मध्यस्थेन च भाव्यमिति । एवमनन्तरोद्दिष्टदोषवर्जी सन्नुपपातकारी-आचार्यनिर्देशकारी यथोपदेशं क्रियासु प्रवृत्तः यदिवा 'उपायकारित्ति सूत्रोपदेशप्रवर्तकः, तथा हीः लज्जा संयमो मूलोत्तरगुण-15 भेदभिन्नस्तत्र मनो यस्यासौ हीमनाः, यदिवा-अनाचारं कुर्वनाचार्यादिभ्यो लज्जते स एवमुच्यते, तथैकान्तेन तत्त्वेषु-जीवादिषु पदार्थेषु दृष्टिर्यस्यासावेकान्तदृष्टिः, पाठान्तरं वा 'एगंतसहि'त्ति एकान्तेन श्रद्धावान् मौनीन्द्रोक्तमार्गे एकान्तेन श्रद्धालु-॥ रित्यर्थः, चकारः पूर्वोक्तदोषविपर्यस्तगुणसमुच्चयार्थः, तद्यथा-ज्ञानापलिकुश्चकोक्रोधीत्यादि तावदझञ्झाप्राप्त इति, खत एवाह-| 'अमाइरूवेत्ति अमायिनो रूपं यस्यासावमायिरूपोऽशेषच्छारहित इत्यर्थः, न गुर्वादीन् छानोपचरति नाप्यन्येन केनचि-18 ॥२३४॥ सार्ध छद्मव्यवहारं विधत्त इति ॥ ६॥ पुनरपि सद्गुणोत्कीर्तनायाह-यो हि कटुसंसारोद्विनः कचित्प्रमादस्खलिते सत्याचार्यादिना बहपि 'अनुशास्यमानः' चोद्यमानस्तथैव-सन्मार्गानुसारिण्यर्चा-लेश्या चित्तवृत्तिर्यस्य स भवति तथाः, यश्च शिक्षा र ग्राह्यमाणोऽपि तथा! भवति स 'पेंशलो मिष्टवाक्यो विनयादिगुणसमन्वितः 'सूक्ष्मः' मूक्ष्मदर्शिखात्सूक्ष्मभाषि(वि)खादा सूक्ष्मः। ब्रस्टटटटटटटce For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy