SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsagh y anmandir सूत्रकृताङ्गं शीलाङ्का- चार्यायवृत्तियुतं |२३३॥ ब्रवीमि तथैव युज्यते नान्यथेति ॥ ३ ॥ किश्चान्यत्-ये केचनाविदितपरमार्थाः खल्पतया समुत्सेकिनोऽपरेण पृष्टाः-कस्मादा- १३ याथा चार्यात्सकाशादधीतं श्रुतं भवद्भिरिति, ते तु स्वकीयमाचार्य ज्ञानावलेपन निडवाना अपरं प्रसिद्ध प्रतिपादयन्ति, यदिवा मयैवैत-19 तथ्याध्य स्वत उत्प्रेक्षितमित्येवं ज्ञानावलेपात् 'पलिउंचयंति'त्ति निढुवते, यदिवा-सदपि प्रमादस्खलितमाचार्यादिनाऽऽलोचनादिके | अवसरे पृष्टाः सन्तो मातृस्थानेनावर्णवादभयानिलुवते । त एवं पलिकुचिका-निह्नवं कुर्वाणा आदीयत इत्यादानं-ज्ञानादिकं मोक्षो वा तमर्थ वश्चयन्ति-भ्रंशयन्त्यात्मनः, खलुरवधारणे वश्चयन्त्येव । एवमनुष्ठायिनश्चासाधवस्ते परमार्थतस्तत्वचिन्तायाम् | 'इह' असिन् जगति साधुविचारे वा 'साधुमानिन' आत्मोत्कर्षात सदनुष्ठानमानिनो मायान्वितास्ते 'एष्यन्ति' यास्यन्ति ('अनन्तशो' बहुशो 'घातं' विनाशं संसारं वा अनवदनं संसारकान्तारमनुपरिवर्तयिष्यन्तीति, दोषद्वयदुष्टखात्तेषाम् , एकं ताव-16 त्खयमसाधवो द्वितीयं साधुमानिनः, उक्तंच-"पावं काऊण सयं अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेइ पावं बीयं बालस्स मंदत्तं ॥१॥" तदेवमात्मोत्कर्षदोषारोधिलाभमप्युपहत्यानन्तसंसारभाजो भवन्त्यसुमन्त इति स्थितम् ॥ ४॥ मानविपाकमुपदाधुना क्रोधादिकषायदोषमुद्भावयितुमाहजे कोहणे होइ जगभासी, विओसियं जे उ उदीरएज्जा । अंधे व से दंडपहं गहाय, अवि ॥२३३॥ ओसिए धासति पावकम्मी ॥ ५॥ जे विग्गहीए अन्नायभासी, न से समे होइ अझंझपत्ते । १ तुच्छतया । २ ज्ञातं । ३ पापं कृत्वा खयं आत्मानं शुद्धमेव व्याहरति द्विगुणं करोति पापं द्वितीयं बालस्य मंदत्वम् ॥ १ ॥ Eeeeeeeeeeeeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy