SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mandi Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsak y anmandir सूत्रकृताङ्गतिकला 'कोपयति' दूषयति-अन्यथा तमर्थं सर्वज्ञप्रणीतमपि व्याचष्टे-कृतं कृतमित्येवं ब्रूयात् , वक्ति च न हि मृत्पिण्डक्रियाका-18| १३ माथा शीलाङ्का- ल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं 'छेकवादी' निपुणोऽहमित्येवंवादी पण्डिताभिमानी 'जमालि तथ्याध्य वार्थीय नाशं जमालिनिह्नववत् सर्वज्ञमतविकोपको 'विनयति' अरहट्टघटीयत्रन्यायेन संसारचक्रवाले बंभ्रमिष्यतीति, न चासौ जानाति त्तियुतं वराको यथा अयं लोको घटार्थाः क्रिया मृत्खननाद्या घट एवोपचरति, (तत्वतः) तासांच क्रियाणां क्रियाकालनिष्ठाकालयोरेक॥२३१॥ कालखात् क्रियमाणमेव कृतं भवति, दृश्यते चायं व्यवहारो लोके, तद्यथा-अद्यैव देवदत्ते निर्गते कान्यकुब्ज देवदत्तो गत इति व्यपदेशः, (लोकोक्त्या) तथा दारुणि छिद्यमाने प्रस्थकोऽयं (इति) व्यपदेश इत्यादि । साम्प्रतमन्यथावादिनोपायदर्शनद्वारेणोपदेशं दातुकाम आह-यो हि दुर्गृहीतविद्यालवदध्मातः सर्वज्ञवचनैकदेशमप्यन्यथा व्याचष्टे स एवंभूतः सन् संयमतपस्सूधमं कुर्वाणोऽपि शारीरमानसानां दुःखानामसातोदयजनितानां मोक्षं-विनाशं न करोति आत्मगर्वाध्मातमानसो, यत एवं तस्मादात्मोत्कषः अहमेव सिद्धान्तार्थवेदी नापरः कश्चित् मत्तुल्योऽस्तीत्येवंरूपोऽभिमानो वर्जनीयः त्याज्यो 'यतिजनेन' साधुलोकेन, अपरोपि Kज्ञानिना जात्यादिको मदो न विधेयः किं पुनर्जानमदः, तथा चोक्तम्-"ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः । अगदो यस्य विषायति तस्य चिकित्सा कथं क्रियते ? ॥१॥" गतो नामनिष्पनो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य ॥२३१॥ निक्षेपस्यावसरः, स च सूत्रे सति भवति, मूत्रं च सूत्रानुगमे, स चावसरप्राप्तः अतः सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् eroesesesekseeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy