SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahar a dhana Kend www.kcbatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्ग घट इति, वैधर्योदाहरणं यदनित्यं न भवति तदुत्पत्तिमदपि न भवति यथाऽऽकाशमिति, तथा न तथेति वा पक्षधर्मोपसंहार || १२ समवशीलाङ्का-9 उपनयः, तद्यथा-अनित्यः शब्दः कृतकवाद् घटवत्तथा चायं, अनित्यखाभावे कृतकसमपि न भवत्याकाशवत् न तथाऽयमिति, सरणाध्य चा-यव- प्रतिज्ञाहेखोः पुनर्वचनं निगमनं, तस्मादनित्य इति, ते चामी पश्चाप्यवयवा यदि शब्दमात्रं ततः शब्दस्य पौगिलकखात्पुद्गलानां |नैयायिकत्तियुतं चाजीवग्रहणेन ग्रहणान पृथगुपादानं न्याय्यम् , अथ तजं ज्ञानं ततो जीवगुणवात् जीवग्रहणेनैवोपादानमिति, ज्ञानविशेषप-10 तत्वनिरासः ॥२२६॥ दार्थताऽभ्युपगमे च पदार्थबहुखं खाद्, अनेकप्रकारखाज्ज्ञानविशेषाणामिति । संशयादूर्ध्व भवितव्यताप्रत्ययः सदर्थपोलोचना-1 त्मकस्तर्कः, यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति, अयमपि ज्ञानविशेष एव, न च ज्ञानविशेषाणां ज्ञातुरभिन्नानां पृथक् पदार्थपरिकल्पनं समनुजानते विद्वांसः । संशयतर्काभ्यामुत्तरकालभावी निश्चयात्मकः प्रत्ययो निर्णयः, अयमपि प्राग्वन ज्ञानादतिरिच्यते, किञ्च-अस्य निश्चयात्मकतया प्रत्यक्षादिप्रमाणान्तर्भावान पृथगू निर्देशो न्याय्य इति । तिस्रः कथाः-वादो जल्पो वितण्डा चेति, तत्र प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः, स च तत्त्वज्ञानाथे शिष्याचार्ययोर्भवति, स एव विजिगीषुणा सार्ध छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः, स एव प्रतिपक्षस्थापनाहीनो वितण्डेति, तत्रासां तिसृणामपि कथानां भेद एव नोपपद्यते, यतस्तत्त्वचिन्तायां तत्वनिर्णयार्थ वादो विधेयो, न छलजल्पादिना तत्वावगमः कर्तुं पार्यते, छलादिकं हि परवञ्चनार्थमुपन्यस्यते, न च तेन तत्त्वावगतिः इति सत्यपि भेदे नैवासां पदार्थता, यतो SIm२२६॥ यदेव परमार्थतो वस्तुवृत्त्या वस्वस्ति तदेव परमार्थतयाऽभ्युपगन्तुं युक्तम् , वादास्तु पुरुषेच्छावशेन भवन्तोऽनियता वर्तन्ते(तत्) न तेषां पदार्थतेति, किश्च-पुरुषेच्छानुविधायिनो वादाः कुकुटलावकादिष्वपि पक्षप्रतिपक्षपरिग्रहेण भवन्त्यतस्तेषामपि तत्त्वप्राप्तिः For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy