SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavia ffadhana Kendra www.kcbatirth.org Acharya Shri Kailashag a nmandir श्री.अत्रापि सिद्धायामन्यया सर्व प्रमाणं, किताह ज्ञानं ज्ञानं चात्मन सूत्रकृतान्त्रिसंवन्धप्रतिपत्तिरुपमानार्थः, अत्रापि सिद्धायामन्यथाऽनुपपत्तावनुमानलक्षणखेन तत्रैवान्तर्भावात्पृथकप्रमाणखमनुपपन्नमेव, अथ || १२ समव शीलाङ्का नास्त्यनुपपत्तिस्ततो व्यचिचारादप्रमाणतोपमानस्य । शाब्दमपि न सर्व प्रमाणं, किं तर्हि ?, आप्तप्रणीतस्यैवागमस्य प्रामाण्य, न 10 सरणाध्यः चार्यायवृत्तियुतं चायतिरेकेणापरस्याप्तता युक्तियुक्तेति, एतच्चान्यत्र निलोठितमिति । किञ्च-सर्वमप्येतत्प्रमाणमात्मनो ज्ञानं ज्ञानं चात्मनो गुणः नैयायिक (गुणश्च) पृथक्पदार्थतयाऽभ्युपगन्तुं न युक्तो, रूपरसादीनामपि पृथक्पदार्थताऽऽपत्तेः, अथ प्रमेयग्रहणेनेन्द्रियार्थतया तेऽप्याश्रिताः, तत्वनिरास ॥२२५॥ सत्यमाश्रिताः, न तु युक्तियुक्ताः, तथाहि-द्रव्यव्यतिरेकेण तेषामभावात् तद्ग्रहणे च तेषामपि ग्रहणं सिद्धमेवेति न युक्तं पृथगुपा दानम् । प्रमेयं खात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः, तत्रात्मा सर्वस्य द्रष्टोपभोक्ता चे(सचे)च्छाद्वेषप्रयनसुखदुःखज्ञानानुमेयः, सच जीवपदार्थतया गृहीत एवासाभिरिति, शरीरं तु तस्य भोगायतनं, भोगायतनानीन्द्रियाणि, भोक्तव्या इन्द्रियार्थाः, एतदपि शरीरादिकं जीवाजीवग्रहणेनोक्तमस्माभिरिति । उपयोगो बुद्धिरित्येतच ज्ञानविशेषः, स च जीवगुणतया जीवोपादानतयो(नेनो)पात्त एव । सर्वविषयमन्तःकरणं युगपज्ज्ञानानुत्पत्तिलिङ्ग मनः, तदपि द्रव्यमनः पौद्गलिकमजीवग्रहणेन गृहीतं, भा-1 | वमनस्वात्मगुणखाजीवग्रहणेनेति ।आत्मनः सुखदुःखसंवेदनानां निर्वर्तनकारणं प्रवृत्तिः, सापि पृथपदार्थतया नाभ्युपगन्तुं युक्ता, 18| तथाहि-प्रवृत्चिरित्यात्मेच्छा, सा चात्मगुण एव, आत्माभिप्रायतया ज्ञानविशेषखाद्, आत्मानं दूषयतीति दोषः, तद्यथा-अस्या-1 त्मनो नेदं शरीरमपूर्वम् , अनादिखादस्य, नाप्यनुत्तरम् , अनन्तवात्सन्ततेरिति, (शरीरेऽपूर्वतया सान्ततया वा)योऽयमात्मनोऽध्यव ॥२२५॥ सायः स दोषो, रागद्वेषमोहादिको वा दोषः, अयमपि दोषो जीवाभिप्रायतया तदन्तर्भावीति न पृथग्वाच्यः। प्रेत्यभावः-परलोकसद्भावोऽयमपि ससाधनोजीवाजीवग्रहणेनोपात्तः, फलमपि-सुखदुःखोपभोगात्मक, तदपि जीवगुण एवान्तर्भवतीति न पृथगुपदेष्ट seeeeeeeeeeee eeeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy