________________
SM Ma
www.kobatirth.org
n manai
Joraeaaorpora
d hana Kendra
Acharya Shri Klasse भूतानि ? यच्छङ्कयाऽऽरम्भं जुगुप्सन्ति सन्त इत्येतदाशङ्कयाह-ये केचन 'डहरे'त्ति लघवः कुन्थ्वादयः मूक्ष्मा वा, ते सर्वेऽपि प्राणाः-प्राणिनः ये च वृद्धवाः-बादरशरीरिणस्तान्सर्वानप्यात्मतुल्यान्-आत्मवत्पश्यति-सर्वमिन्नपि लोके यावत्प्रमाणं मम || तावदेव कुन्थोरपि, यथा वा मम दुःखमनभिमतमेवं सर्वलोकस्यापि, सर्वेषामपि प्राणिनां दुःखमुत्पद्यते, दुःखाद्वोद्विजन्ति, तथा ! चागमः-"पुढविकाए णं भंते ! अकंते समाणे केरिसयं वेयणं वेएइ !" इत्याद्याः मूत्रालापकाः, इति मखा तेपि नाक्रमितव्यान संघट्टनीयाः, इत्येवं यः पश्यति स पश्यति । तथा लोकमिमं महान्तमुत्प्रेक्षते, षड्जीवसूक्ष्मवादरभेदैराकुलखान्महान्तं, यदिवाऽनाद्यनिधनखान्महान् लोकः, तथाहि-भव्या अपि केचन सर्वेणापि कालेन न सेत्स्यन्तीति, यद्यपि द्रव्यतः षड्द्रव्यात्मकत्वात क्षेत्रतश्चतुर्दशरज्जुप्रमाणतया सावधिको लोकतथापि कालतो भावतश्चानाद्यनिधन खात्पर्यायाणां चानन्तखान्महान् लोकस्तमुत्प्रेक्षत इति । एवं च लोकमुत्प्रेक्षमाणो बुद्धः-अवगततत्त्वः सर्वाणि प्राणिस्थानान्यशाश्वतानि, तथा नात्रापसदे संसारे सुखले| शोऽप्यस्तीत्येवं मन्यमानः 'अप्रमत्तेषु' संयमानुष्ठायिषु यतिषु मध्ये तथाभूत एव परिः समन्ताद्वजेत् परिव्रजेत् , यदिवा | बुद्धः सन् 'प्रमत्तेषु' गृहस्थेषु अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति ॥ १८॥ किञ्च-'यः' स्वयं सर्वज्ञ आत्मनस्त्रैलोक्यो-16
दरविवरवर्तिपदार्थदर्शी यथाऽवस्थितं लोकं ज्ञाखा तथा यश्च गणधरादिकः 'परतः' तीर्थकरादेर्जीवादीन पदार्थान् विदिखा प| रेभ्य उपदिशति स एवंभूतो हेयोपादेयवेदी 'आत्मनस्त्रातुमलं' आत्मानं संसारावटात्पालयितुं समर्थो भवति, तथा परेषां च ।
१ संबन्धे षष्टी अपिना देशादिव्यवच्छेदः । २ उपचरितसर्वलव्यवच्छेदाय, भिन्नं वा वाक्यमेतत् । ३ पृथ्वीकायिको भदन्त ! आक्रान्तः सन् कीदृशी वेदना | | वेदयति । ४. वाणि स्थाना०प्र०।
a saeraoad202020
सूत्रकृ.३०
For Private And Personal