________________
Acharya Shri Kailashsak
yanmandir
Shri Mahav
www.kobatirth.org
a dhana Kendra
सूत्रकृताङ्गं शीलाकाचाीयवृचियुतं
॥२२२॥
ओ वावि णच्चा, अलमप्पणो होति अलं परेसिं । तं जोइभूतं च सयावसेज्जा, जे पाउकुजा १२ समव
| सरणाध्य० अणुवीति धम्मं ॥ १९ ॥ अत्ताण जो जाणति जो य लोगं, गई च जो जाणइ णागइं च । जो सासयं जाण असासयं च, जाति(च) मरणं च जणोववायं ॥ २०॥ 'ते' प्रत्यक्षज्ञानिनः परोक्षज्ञानिनो वा विदितवेद्याः सावद्यमनुष्ठानं भूतोपमर्दाभिशङ्कया पापं कर्म जुगुप्समानाः सन्तो न । स्वतः कुर्वन्ति, नाप्यन्येन कारयन्ति, कुर्वन्तमप्यपरं नानुमन्यन्ते । तथा खतो न मृषावादं जल्पन्ति नान्येन जल्पयन्ति ना-| प्यपरं जल्पन्तमनुजानन्ति, एवमन्यान्यपि महाव्रतान्यायोज्यानीति । तदेवं 'सदा सर्वकालं 'यता:' संयताः पापानुष्ठानानिवृ
चा विविधं संयमानुष्ठानं प्रति 'प्रणमन्ति' प्रहौभवन्ति । के ते ?-धीरा' महापुरुषा इति । तथैके केचन हेयोपादेयं विज्ञाया| पिशब्दात्सम्यकपरिज्ञाय तदेव निःशकं यज्जिनः प्रवेदितमित्येवंकृतनिश्चयाः कर्मणि विदारयितव्ये वीरा भवन्ति, यदिवा परीष| होपसर्गानीकविजयाद्वीरा इति पाठान्तरं वा 'विण्णत्तिवीरा य भवंति एगे' 'एके' केचन गुरुकर्माणोऽल्पसत्त्वाः विज्ञप्तिःज्ञानं, तन्मात्रेणैव वीरा नानुष्ठानेन, न च ज्ञानादेवाभिलषितार्थावाप्तिरुपजायते, तथाहि-"अधीत्य शास्त्राणि भवन्ति मूर्खा, ॥ ॥२२२॥ यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातरं हि, न ज्ञानमात्रेण करोत्यरोगम् ॥१॥" ॥१७॥ कानि पुनस्तानि १ जुगुप्सन्तःप्र० जुगुप्सां कुर्वन्त इति नामधातोः चैव शतरि । २ चकारोऽपिशब्दार्थे यद्वा धीरावि इति भविष्यति । ३ ०य वा त० प्र० ।
For Private And Personal