SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsal y anmandir सरणाध्य० सूत्रकृताङ्ग शीलाङ्काचाीयवृचियुत ॥२२०॥ 390 तथा च महारम्भादिमिश्चतुर्भिः स्थानर्जीवा नरकायुष्कं यावनिवर्तयन्ति तावत्संसारानुच्छेद इंति, अथवा यथा यथा रागद्वेषा- १२ समव| दिवृद्धिस्तथा तथा संसारोऽपि शाश्वत इत्याहुः, यथा यथा च कर्मोपचयमात्रा तथा तथैव संसाराभिवृद्धिरिति । दुष्टमनोवाकायाभिवृद्धौ वा संसाराभिवृद्धिरवगन्तव्या, तदेवं संसारस्याभिवृद्धिर्भवति । 'यस्मिंश्च संसारे, प्रजायन्त इति 'प्रजा' जन्तवः, हे | मानव !, मनुष्याणामेव प्रायश उपदेशार्हतान्मानवग्रहणं, सम्यग्नारकतिर्यङ्नरामरभेदेन 'प्रगाढाः' प्रकर्षेण व्यवस्थिता इति । ॥ १२॥ लेशतो जन्तुभेदप्रदर्शनद्वारेण तत्पर्यटनमाह जे रक्खसा वा जमलोइया वा, जे वा सुरा गंधवा य काया । आगासगामी य पुढोसिया जे, पुणो पुणो विप्परियासुवेति ॥ १३ ॥ जमाहु ओहं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोक्खं । जसी विसन्ना विसयंगणाहिं, दुहओऽवि लोयं अणुसंचरंति ॥ १४ ॥ न कम्मुणा कम्म खति बाला, अकम्मुणा कम्म खति धीरा । मेधाविणो लोभमयावतीता, संतोसिणो नो पकरेंति पावं ॥ १५॥ ते तीयउप्पन्नमणागयाई, लोगस्स जाणंति तहागयाइं। णेतारो अन्नेसि अणनणेया, बुद्धा हु ते अंतकडा भवंति ॥ १६ ॥ 1 ॥२२०॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy