________________
Shri Mahavir Jadrana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsbymandir
४ श्रुतज्ञानिनोऽपि आगमबलेनातीतानागतानर्थान् विदन्ति, येऽप्यन्येऽष्टाङ्गनिमित्तपारगास्तेऽपि निमित्तबलेन जीवादिपदार्थ- 181 परिच्छेदं विदधति, तदाह
संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उप्पाइयं च । अढंगमेयं बहवे अहित्ता, लोगंसि II जाणंति अणागताई ॥ ९॥ केई निमित्ता तहिया भवंति, केसिंचि तं विप्पडिएति णाणं । ते
विजभावं अणहिज्जमाणा, आहेसु विजापरिमोक्खमेव ॥ १० ॥ ते एवमक्खंति समिञ्च लोगं,
तहा तहा (गया)समणा माहणा यासयं कडं णन्नकडं च दुक्खं, आहंसु विजाचरणं पमोक्खं ॥ ॥११॥ ते चक्खु लोगंसिह णायगा उ, मग्गाणुसासंति हितं पयाणं। तहा तहा सासयमाहु | लोए, जंसी पया माणव ! संपगाढा ॥ १२॥
'सांवत्सर' मिति ज्योतिषं स्वप्नप्रतिपादको ग्रन्थः खप्नस्तमधीत्य 'लक्षणं' श्रीवत्सादिकं, चशब्दादान्तरवाह्यभेद 'निमित्तं' वाक्प्रशस्तशकुनादिकं देहे भवं दैहं-मपकतिलकादि, उत्पाते भवमौत्पातिकम्-उल्कापातदिग्दाहनिर्यात
तथा अष्टाङ्गं च निमित्तमधीत्य, तद्यथा-भौममुत्पातं स्वप्नमान्तरिक्षमाझं खरं लक्षणं व्यञ्जनमित्येवंरूपं नवमपूर्वत-18 |तीयाचारवस्तुविनिर्गतं सुखदुःखजीवितमरणलाभालाभादिसंसूचकं निमित्तमधीत्य लोकेऽसिन्नतीतानि वस्तूनि अनागतानि च
For Private And Personal