SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jadrana Kendra www.kobatirth.org Acharya Shri Kailashsagarsbymandir ४ श्रुतज्ञानिनोऽपि आगमबलेनातीतानागतानर्थान् विदन्ति, येऽप्यन्येऽष्टाङ्गनिमित्तपारगास्तेऽपि निमित्तबलेन जीवादिपदार्थ- 181 परिच्छेदं विदधति, तदाह संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उप्पाइयं च । अढंगमेयं बहवे अहित्ता, लोगंसि II जाणंति अणागताई ॥ ९॥ केई निमित्ता तहिया भवंति, केसिंचि तं विप्पडिएति णाणं । ते विजभावं अणहिज्जमाणा, आहेसु विजापरिमोक्खमेव ॥ १० ॥ ते एवमक्खंति समिञ्च लोगं, तहा तहा (गया)समणा माहणा यासयं कडं णन्नकडं च दुक्खं, आहंसु विजाचरणं पमोक्खं ॥ ॥११॥ ते चक्खु लोगंसिह णायगा उ, मग्गाणुसासंति हितं पयाणं। तहा तहा सासयमाहु | लोए, जंसी पया माणव ! संपगाढा ॥ १२॥ 'सांवत्सर' मिति ज्योतिषं स्वप्नप्रतिपादको ग्रन्थः खप्नस्तमधीत्य 'लक्षणं' श्रीवत्सादिकं, चशब्दादान्तरवाह्यभेद 'निमित्तं' वाक्प्रशस्तशकुनादिकं देहे भवं दैहं-मपकतिलकादि, उत्पाते भवमौत्पातिकम्-उल्कापातदिग्दाहनिर्यात तथा अष्टाङ्गं च निमित्तमधीत्य, तद्यथा-भौममुत्पातं स्वप्नमान्तरिक्षमाझं खरं लक्षणं व्यञ्जनमित्येवंरूपं नवमपूर्वत-18 |तीयाचारवस्तुविनिर्गतं सुखदुःखजीवितमरणलाभालाभादिसंसूचकं निमित्तमधीत्य लोकेऽसिन्नतीतानि वस्तूनि अनागतानि च For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy