________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
Gyanmandir
त्तियुतं
सूत्रकृताङ्गं तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथम् ? ॥१॥" न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः, संभवाभावश्चेतरेतराश्रयखात् , ISI १२ समवशीलाङ्का- | तथाहि-न विशिष्टपरिज्ञानमृते तदवाप्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्टपरिज्ञानस्यावाप्तिरिति, न च ज्ञानं ज्ञेयस्य सरणाध्य० चार्यांयत्र- स्वरूपं परिच्छेत्तुमलं, तथाहि-यत्किमप्युपलभ्यते तस्यार्वाग्मध्यपरभागैर्भाव्यं, तत्राग्भिागस्यैवोपलब्धिर्नेतरयोः, तेनैव व्यवहित
खात्, अर्वाग्भागस्यापि भागत्रयकल्पनात्तत्सर्वा रातीयभागपरिकल्पनया परमाणुपर्यवसानता, परमाणोश्च स्वभावविप्रकृष्टखादवों॥२१२॥
ग्दशेनिना नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपापरिच्छेदात्सर्ववादिनां च परस्परविरोधेन पदार्थस्वरूपाभ्युपगमात् यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोषसंभवादज्ञानमेव श्रेयः, तथाहि-यद्यज्ञानवान् कथञ्चित्पादेन | शिरसि हन्यात् तथापि चित्तशुद्धेर्न तथाविधदोषानुपङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबद्धाः, न चैवंविधां चित्तवि-12 |2|| प्लति वितीणों इति । तत्रैववादिनस्ते अज्ञानिका 'अकोविदा' अनिपुणाः सम्यकपरिज्ञान विकला इत्यवगन्तव्याः, तथाहि यत्र
|भिहितं 'ज्ञानवादिनः परस्परविरुद्धार्थवादितया न यथार्थवादिन' इति तद्भवस्वसर्वज्ञप्रणीतागमाभ्युपगमवादिनामयथार्थवादिवं, इन चाभ्युपगमवादा एव बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमवादिना तु न कचित्परस्परतो विरोधः, सर्वज्ञखान्यथानुप-18 5| परिति, तथाहि-प्रक्षीणाशेषावरणतया रागद्वेषमोहानामनृतकारणानामभावान्न तद्वाक्यमयथार्थमित्येवं तत्प्रणीतागमवतां न ||
विरोधवादिखमिति । ननु च स्यादेतद् यदि सर्वज्ञः कश्चित्स्यात, न चासौ संभवतीत्युक्तं प्राक, सत्यमुक्तमयुक्तं तूक्तं, तथाहि--|| | यत्तावदुक्तं 'न चासो विद्यमानोऽप्युपलक्ष्यतेन्दिर्शिनेति' तदयुक्तं, यतो यद्यपि परचेतोवृत्तीनां दुरन्वयखात्सरागा वीतरागा || | इव चेष्टन्ते वीतरागाः सरागा इवेत्यतः प्रत्यक्षेणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्वाधकप्रमाणाभावाच तदस्तिखम
For Private And Personal