SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsa byanmandir खरूप सूत्रकृताङ्ग 18 एवं यदृच्छानियतिखभावेश्वरात्मभिः प्रत्येकं द्वौ द्वौ भङ्गको लभ्येते, सर्वेऽपि द्वादश, तेऽपि च जीवादिपदार्थसप्तकेन ६, १२ समवशीलाङ्का- | गुणिताश्चतुरशीतिरिति, तथाचोक्तम्-"कालयदृच्छानियतिखभावेश्वरात्मतश्चतुरशीतिः । नास्तिकवादिगणमते न सन्ति भावाः॥४॥ रणाध्य. चाीयवृ स्वपरसंस्थाः ॥१॥" साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतां ज्ञानं तु सदपि निष्फलं बहुदोषवच्चेत्ये-8 क्रियादित्तियुतं वमभ्युपगमवतां सप्तपष्टिरनेनोपायेनावगन्तव्या-जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्य तदधोऽमी सप्त भङ्गकाः वादिना ॥२०९॥ संस्थाप्या:-सत् असत् सदसत् अवक्तव्यं सदवक्तव्यं असदवक्तव्यं सदसदवक्तव्यमिति, अभिलापस्वयं-सन् जीवः को वेत्ति ? किंवा तेन ज्ञातेन ! १, असन् जीवः को वेत्ति? किंवा तेन ज्ञातेन ? २, सदसन् जीवः को वेत्ति ? किं वा तेन ज्ञातेन! ३, अवक्तव्यो जीवः को वेत्ति? किं वा तेन ज्ञातेन? ४, सदवक्तव्यो जीवः को वेत्ति? किंवा तेन ज्ञातेन? ५, असदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन? ६, सदसदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन १७, एवमजीवादिष्वपि सप्त भङ्गकाः, सर्वेऽपि मिलितात्रिषष्टिः, तथाऽपरेऽमी चखारो भङ्गकाः, तद्यथा-सती भावोत्पत्तिः को वेत्ति ? किं वाऽनया ज्ञातया? १, असती भावोत्पत्तिः को वेत्ति किं वाऽनया ज्ञातया? २, सदसती भावोत्पत्तिः को वेत्ति किं वाऽनया ज्ञातया? ३, | अवक्तव्या भावोत्पत्तिः को वेत्ति किंवाऽनया ज्ञातया? ४, सर्वेऽपि सप्तपष्टिरिति, उत्तरं भङ्गकत्रयमुत्पन्नभावावयवापेक्षमिह भावोत्पत्तौ न संभवतीति नोपन्यस्तम् , उक्तं च—"अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसवेधा-2॥२०९॥ ऽवाच्या च को वेत्ति?॥१॥" इदानी वैनयिकानां विनयादेव केवलात्परलोकमपीच्छतां द्वात्रिंशदनेन प्रक्रमेण योज्याः, तद्यथा-सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु मनसा वाचा कायेन दानेन (च) चतुर्विधो विनयो विधेयः, सर्वेऽप्यष्टौ चतुष्कका beeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy