________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
byanmandir
खरूप
सूत्रकृताङ्ग 18 एवं यदृच्छानियतिखभावेश्वरात्मभिः प्रत्येकं द्वौ द्वौ भङ्गको लभ्येते, सर्वेऽपि द्वादश, तेऽपि च जीवादिपदार्थसप्तकेन ६, १२ समवशीलाङ्का- | गुणिताश्चतुरशीतिरिति, तथाचोक्तम्-"कालयदृच्छानियतिखभावेश्वरात्मतश्चतुरशीतिः । नास्तिकवादिगणमते न सन्ति भावाः॥४॥ रणाध्य. चाीयवृ
स्वपरसंस्थाः ॥१॥" साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतां ज्ञानं तु सदपि निष्फलं बहुदोषवच्चेत्ये-8 क्रियादित्तियुतं
वमभ्युपगमवतां सप्तपष्टिरनेनोपायेनावगन्तव्या-जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्य तदधोऽमी सप्त भङ्गकाः वादिना ॥२०९॥ संस्थाप्या:-सत् असत् सदसत् अवक्तव्यं सदवक्तव्यं असदवक्तव्यं सदसदवक्तव्यमिति, अभिलापस्वयं-सन् जीवः को वेत्ति ?
किंवा तेन ज्ञातेन ! १, असन् जीवः को वेत्ति? किंवा तेन ज्ञातेन ? २, सदसन् जीवः को वेत्ति ? किं वा तेन ज्ञातेन! ३, अवक्तव्यो जीवः को वेत्ति? किं वा तेन ज्ञातेन? ४, सदवक्तव्यो जीवः को वेत्ति? किंवा तेन ज्ञातेन? ५, असदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन? ६, सदसदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन १७, एवमजीवादिष्वपि सप्त भङ्गकाः, सर्वेऽपि मिलितात्रिषष्टिः, तथाऽपरेऽमी चखारो भङ्गकाः, तद्यथा-सती भावोत्पत्तिः को वेत्ति ? किं वाऽनया ज्ञातया? १, असती भावोत्पत्तिः को वेत्ति किं वाऽनया ज्ञातया? २, सदसती भावोत्पत्तिः को वेत्ति किं वाऽनया ज्ञातया? ३, | अवक्तव्या भावोत्पत्तिः को वेत्ति किंवाऽनया ज्ञातया? ४, सर्वेऽपि सप्तपष्टिरिति, उत्तरं भङ्गकत्रयमुत्पन्नभावावयवापेक्षमिह भावोत्पत्तौ न संभवतीति नोपन्यस्तम् , उक्तं च—"अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसवेधा-2॥२०९॥ ऽवाच्या च को वेत्ति?॥१॥" इदानी वैनयिकानां विनयादेव केवलात्परलोकमपीच्छतां द्वात्रिंशदनेन प्रक्रमेण योज्याः, तद्यथा-सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु मनसा वाचा कायेन दानेन (च) चतुर्विधो विनयो विधेयः, सर्वेऽप्यष्टौ चतुष्कका
beeeeeeeeeeeee
For Private And Personal