________________
Shri Man
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasha olyanmandir
मित्येतदपि नो वदेदिति ॥ १९ ॥ एनमेवार्थ पुनरपि समासतः स्पष्टतरं बिभणिषुराह-ये केचन प्रपासत्रादिकं दानं बहूनां जन्तूनामुपकारीतिकृता 'प्रशंसन्ति' श्लाघन्ते 'ते' परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण 'वधं' प्राणातिपातमिच्छन्ति, तदानस्य प्राणातिपातमन्तरेणानुपपत्तेः, येऽपि च किल मूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्भावानभिज्ञाः 'प्रतिषेधन्ति' निषेधयन्ति तेऽप्यगीतार्थाः प्राणिनां 'वृत्तिच्छेदं वर्तनोपायविघ्नं कुर्वन्तीति ॥ २०॥ तदेवं राज्ञा अन्येन वेश्वरेण ४ कूपतडागयागसत्रदानायुद्यतेन पुण्यसद्भावं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाह- .
दुहओवि ते ण भासंति, अस्थि वा नत्थि वा पुणो। आयं रयस्स हेच्चा णं, निवाणं पाउणंति ते २१४ निवाणं परमं बुद्धा, णक्खत्ताण व चंदिमा । तम्हा सदा जए दंते, निवाणं संधए मुणी ॥ २२ ॥ १वुज्झमाणाण पाणाणं, किच्चंताण सकम्मुणा । आघाति साहु तं दीवं, पतिट्रेसा पवुच्चई ॥ २३ ॥
आयगुत्ते सया दंते, छिन्नसोए अणासवे । जे धम्म सुद्धमक्खाति, पडिपुन्नमणेलिसं ॥२४॥ ___ यद्यस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सत्त्वानां सूक्ष्मवादराणां सर्वदा प्राणत्याग एव स्यात् प्रीगनमात्रं तु पुनः खल्पानांना खल्पकालीयमतोऽस्तीति न वक्तव्यं नास्ति पुण्यमित्येवं प्रतिषेधेऽपि तदर्थनामन्तरायः स्यादित्यतो 'द्विधापि अस्ति नास्ति वा पुण्यमित्येवं 'ते' मुमुक्षवः साधवः पुनर्न भाषन्ते, किंतु पृष्टैः सद्भिमौनं समाश्रयणीयं, निर्बन्धे खसाकं द्विचखारिंशदोषवर्जित १ वप्रप्राकाररोधसोः।
For Private And Personal