________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
ramandir
सूत्रकृताङ्ग रोधाद्भयाद्वा तं प्राणिनो मन्तं नानुजानीयात् , किंभूतः सन् ?–'आत्मना' मनोवाक्कायरूपेण गुप्त आत्मगुप्तः तथा 'जिते-४११मार्गाः शीलाका- न्द्रियों' वश्येन्द्रियः सावद्यानुष्ठानं नानुमन्येत ॥ १६ ॥ सावद्यानुष्ठानानुमतिं परिहतुकाम आह
ध्ययने कु चाया तहा गिरं समारब्भ, अत्थि पुण्णंति णो वए । अहवा णत्थि पुण्णंति, एवमेयं महब्भयं ॥ १७ ॥ पतटागाचियुतं
दिप्रश्ने दाणट्रया य जे पाणा, हम्मति तसथावरा। तेसिं सारक्खणट्राए, तम्हा अथिति णो वए ॥१८॥
मौनादि. ॥२०२॥ | जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं । तेसिं लाभंतरायंति, तम्हा णस्थित्ति णो वए ॥ १९॥
जे य दाणं पसंसंति, वहमिच्छंति पाणिणं । जे य णं पडिसेहंति, वित्तिच्छेयं करंति ते ॥ २०॥
केनचिद्राजादिना कूपखननसत्रदानादिप्रवृत्तेन पृष्टः साधुः–किमसदनुष्ठाने अस्ति पुण्यमाहोखिन्नास्तीति , एवंभूतां गिरं 'समारभ्य' निशम्याश्रित्य अस्ति पुण्यं नास्ति वेत्येवमुभयथापि महाभयमिति मला दोपहेतुत्वेन नानुमन्येत ॥१७॥ किमर्थ नानुमन्येत इत्याह–अन्नपानदानार्थमाहारमुदकं च पचनपाचनादिकया क्रियया कूपखननादिकया चोपकल्पयेत्, तत्र यसाद् 'हन्यन्ते' व्यापाद्यन्ते त्रसाः स्थावराश्च जन्तवः तस्मात्तेषां 'रक्षणार्थ' रक्षानिमित्तं साधुरात्मगुप्तो जितेन्द्रियोज़ भवदीयानुष्ठाने की
४॥२०२॥ पुण्यमित्येवं नो वदेदिति ॥ १८॥ यद्येवं नास्ति पुण्यमिति ब्रूयात् , तदेतदपि न ब्रूयादित्याह-'येषां' जन्तूनां कृते 'तद्'। अन्नपानादिकं किल धर्मबुद्ध्या 'उपकल्पयन्ति' तथाविधं प्राण्युपमर्ददोषदुष्टं निष्पादयन्ति, तनिषेधे च यमात् 'तेषाम् आहारपानार्थिनां तत् 'लाभान्तरायो' विघ्नो भवेत् , तदभावेन तु ते पीडयेरन् , तसात्कूपखननसत्रादिके कर्मणि नास्ति पुण्य
एeeeeeeeee
For Private And Personal