SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahava dhana Kendra www.kcbatirth.org Acharya Shri Kailashsag a nmandie मिथ्यालोपहतदृष्टितया विपरीतजीवादितत्त्वाभ्युपगमात् , तत्संख्या चैवमवगन्तव्या, तद्यथा-असियसयं किरियाणं अकिरियवाईण होइ चुलसीई । अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥१॥ तेषां च स्वरूपं समवसरणाध्ययने वक्ष्यत इति ॥ साम्प्रतं मार्ग | भङ्गद्वारेण निरूपयितुमाह, तद्यथा-एकः क्षेमो मार्गस्तस्करसिंहव्याघ्राद्युपद्रवरहितखात् तथा क्षेमरूपश्च समसात्तथा छायापुष्पफलवदृक्षोपेतजलाश्रयाकुलखाच्च १, तथा परः क्षेमो निश्चौरः किंखक्षेमरूप उपलशकलाकुलगिरिनदीकण्टकगांशताकुलखेन विषमसात् , तथाऽपरोऽक्षेमस्तस्करादिभयोपेतखात्लेमरूपश्चोपलशकलाद्यभावतया समसात् , तथाऽन्यो न क्षेमो नापि क्षेमरूपः सिंहव्याघ्रतस्करादिदोषदुष्टखात्तथा गप्पाषाणनिम्नोन्नतादिदोषदुष्टखाच्चेति, एवं भावमार्गोऽप्यायोज्यः, तद्यथा-ज्ञानादिसमन्वितो द्रव्यलिङ्गोपेतश्च साधुः क्षेमः क्षेमरूपश्च, तथा क्षेमोऽक्षेमरूपस्तु स एव भावसाधुः कारणिकद्रव्यलिङ्गरहितः, तृतीयभङ्गकगता , निवाः, परतीर्थिका गृहस्थाश्वरमभङ्गकवर्तिनो द्रष्टव्याः । एवमनन्तरोक्तया प्रक्रियया 'चतुष्कक' भङ्गकचतुष्टयं मार्गादिष्वायोज्यं, आदिग्रहणादन्यत्रापि समाध्यादावायोज्यमिति ॥ सम्यगमिथ्यालमार्गयोः स्वरूपनिरूपणायाहसम्मप्पणिओ मग्गो णाणे तह दंसणे चरित्ते य । चरगपरिवायादीचिण्णो मिच्छत्तमग्गो उ ॥ ११२॥ इड्डिरससायगुरुया छज्जीवनिकायघायनिरया (य)। जे उवदिसंति मग्गं कुमग्गमग्गस्सिता ते उ ॥ ११३ ॥ तवसंजमप्पहाणा गुणधारी जे वयंति सम्भावं । सव्वजगज्जीवहियं तमाह सम्मप्पणीयमिणं ॥ ११४॥ पंथो मग्गो णाओ विहीं धिती सुगती हियं (तह) सुहं च । पत्थं सेयं णिचुइ णिव्वाणं सिवकरं चेव ॥११५॥ १ अशीतिशतं क्रियावादिनामक्रियावादिनां भवति चतुरशीतिः अहानिकानां सप्तषष्टिवैनयिकानां च द्वात्रिंशत् ॥ १ ॥ 392909290920000000ce आदिग्रहणादन्यत्रापि तह दसणे चरित्ते यावदिसंति मग्गं कुमरगम (६। इहिरससापडाणा गुणधारी जगती हियं (तह) मा पटिदैनयिकानां च द्वा For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy