________________
Shri Mahdi Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri
mandir
सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं
॥१७॥
प्यते, तदपि न, यतो लेप्यमयप्रतिमायां समस्तभूतसद्भावेऽपि जडलमेवोपलभ्यते । तदेवमन्वयव्यतिरेकाभ्यामालोच्यमानो नायं १ समयाचैतन्याख्यो गुणो भूतानां भवितुमर्हति, समुपलभ्यते चायं शरीरेषु, तसात् पारिशेष्यात् जीवस्यैवायमिति खदर्शनपक्षपातं ध्ययने पविहायाङ्गीक्रियतामिति । यच्चोक्तं प्राक्-'न पृथिव्यादिष्यतिरिक्त आत्मास्ति, तद्ग्राहकप्रमाणाभावात् , प्रमाणं चात्र प्रत्यक्ष- रसमयेषुमेवैक'मित्यादि, तत्र प्रतिविधीयते यत्तावदुक्तं 'प्रत्यक्षमेवैकं प्रमाण नानुमानादिक मित्येतदनुपासितगुरोर्वचः, तथाहि
चावोंक: अर्थाविसंवादकं प्रमाणमित्युच्यते, प्रत्यक्षस्य च प्रामाण्यमेवं व्यवस्थाप्यते-काश्चित्प्रत्यक्षम्यक्तीमित्वेनोपादाय प्रमाणयति-प्रमाणमेताः, अर्थाविसंवादकत्वाद्, अनुभूतप्रत्यक्षव्यक्तिवत्, न च ताभिरेव प्रत्यक्षव्यक्तिभिः स्वसविदिताभिः परं व्यवहारयितुमयमीशः, तासां खसंविनिष्ठत्वात् मूकखाच प्रत्यक्षस्य, तथा नानुमानं प्रमाणमिस्यनुमानेनैवानुमाननिरासं कुर्वंचार्वाकः कथं नोन्मत्तः स्याद् १, एवं ह्यसौ तदप्रामाण्यं प्रतिपादयेत् यथा-नानुमानं प्रमाणं, विसंवादकत्वाद्, अनुभूतानुमानव्यक्तिवदिति,एतधानुमानम् , अथ परप्रसियैतदुच्यते, तदप्ययुक्तं, यतस्तत्परप्रसिद्धमनुमानं भवतः प्रमाणमप्रमाणं वा ?, प्रमाणं चेत्कथमनुमानमप्रमाणमित्युच्यते, अथाप्रमाणं कथमप्रमाणेन सता तेन परः प्रत्याय्यते ?, परेण तस्स प्रामाण्येनाभ्युपगतस्वादिति चेद्, तदप्यसाम्प्रतं, यदि नाम परो मौढ्यादप्रमाणमेव प्रमाणमित्यध्यवस्थति, किं भवतातिनिपुणेनापि तेनैवासौ प्रतिपाद्यते ?, यो ह्यज्ञो गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव दीयते , तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्रामाण्ये
IN॥१७॥ व्यवस्थापयतो भवतोऽनिच्छतोऽपि बलादायातमनुमानस्य प्रामाण्यं । तथा स्वर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमा१ प्येत प्र.।
मण्यं प्रतिपादयेत् यथारप्रसिद्धमनुमान मरण तस्य प्रामाण्यास प्रतिपाद्यते
For Private And Personal