SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavo Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashag a nmandir सूत्रकृताङ्गं णामंठवणाधम्मो दब्वधम्मो य भावधम्मो य । सच्चित्ताचित्तमीसगगिहत्थदाणे दवियधम्मे ॥ १०॥ IS|९ धर्माशीलाङ्का- नामस्थापनाद्रव्यभावभेदाच्चतुर्धा धर्मस्य निक्षेपः, तत्रापि नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तो व्यधर्मः सचि-18|| ध्ययनं. चा-यव चाचित्तमिश्रभेदात् त्रिधा, तत्रापि सचित्तस्य जीवच्छरीरस्योपयोगलक्षणो 'धर्मः' खभावः, एवमचित्तानामपि धर्मास्तिकायादीनां त्तियुतं | यो यस्य खभावः स तस्य धर्म इति, तथाहि-“गइलक्खणओ धम्मो, अहम्मो ठाणलक्खणो । भायणं सबदवाणं, नहं अवगाह॥१७६॥ | लक्खणं ॥१॥" पुद्गलास्तिकायोपि ग्रहणलक्षण इति, मिश्रद्रव्याणां च क्षीरोदकादीनां यो यस्य स्वभावः स तद्धर्मतयाऽवग न्तव्य इति, गृहस्थानां च यः कुलनगरपामादिधर्मो गृहस्थेभ्यो गृहस्थानां वा यो दानधर्मः स द्रव्यधर्मोऽवगन्तव्य इति, तथा |चोक्तम्-"अगं पानं च वस्त्रं च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ॥ १॥" भावधर्म-|| खरूपनिरूपणायाह लोइयलोउत्तरिओ दुविहो पुण होति भावधम्मो उ । दुविहोवि दुविहतिविहो पंचविहो होति णायव्वो ॥१०१॥||| II भावधर्मो नोआगमतो द्विविधः, तद्यथा-लौकिको लोकोत्तरश्च, तत्र लौकिको द्विविधः-गृहस्थानां पाखण्डिकानां च, लोको-|| पत्तरत्रिविधः-ज्ञानदर्शनचारित्रभेदात , तत्राप्याभिनिबोधादिकं ज्ञानं पञ्चधा, दर्शनमप्यौपशमिकसास्वादनक्षायोपशमिकवेदकक्षा-16॥१७६|| यिकभेदात् पञ्चविधं, चारित्रमपि सामायिकादिभेदात् पञ्चधैव । गाथाक्षराणि खेवं नेयानि, तद्यथा-भावधर्मो लौकिकलोकोत्तरभेदाविधा, द्विविधोऽपि चायं यथासङ्घवेन द्विविधस्त्रिविधः, तत्रैव लौकिको गृहस्थपाखण्डिकभेदात् द्विविधः, लोकोत्तरो For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy