________________
Shri Mahavo Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashag
a
nmandir
सूत्रकृताङ्गं
णामंठवणाधम्मो दब्वधम्मो य भावधम्मो य । सच्चित्ताचित्तमीसगगिहत्थदाणे दवियधम्मे ॥ १०॥ IS|९ धर्माशीलाङ्का- नामस्थापनाद्रव्यभावभेदाच्चतुर्धा धर्मस्य निक्षेपः, तत्रापि नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तो व्यधर्मः सचि-18|| ध्ययनं. चा-यव
चाचित्तमिश्रभेदात् त्रिधा, तत्रापि सचित्तस्य जीवच्छरीरस्योपयोगलक्षणो 'धर्मः' खभावः, एवमचित्तानामपि धर्मास्तिकायादीनां त्तियुतं
| यो यस्य खभावः स तस्य धर्म इति, तथाहि-“गइलक्खणओ धम्मो, अहम्मो ठाणलक्खणो । भायणं सबदवाणं, नहं अवगाह॥१७६॥ | लक्खणं ॥१॥" पुद्गलास्तिकायोपि ग्रहणलक्षण इति, मिश्रद्रव्याणां च क्षीरोदकादीनां यो यस्य स्वभावः स तद्धर्मतयाऽवग
न्तव्य इति, गृहस्थानां च यः कुलनगरपामादिधर्मो गृहस्थेभ्यो गृहस्थानां वा यो दानधर्मः स द्रव्यधर्मोऽवगन्तव्य इति, तथा |चोक्तम्-"अगं पानं च वस्त्रं च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ॥ १॥" भावधर्म-|| खरूपनिरूपणायाह
लोइयलोउत्तरिओ दुविहो पुण होति भावधम्मो उ । दुविहोवि दुविहतिविहो पंचविहो होति णायव्वो ॥१०१॥||| II भावधर्मो नोआगमतो द्विविधः, तद्यथा-लौकिको लोकोत्तरश्च, तत्र लौकिको द्विविधः-गृहस्थानां पाखण्डिकानां च, लोको-|| पत्तरत्रिविधः-ज्ञानदर्शनचारित्रभेदात , तत्राप्याभिनिबोधादिकं ज्ञानं पञ्चधा, दर्शनमप्यौपशमिकसास्वादनक्षायोपशमिकवेदकक्षा-16॥१७६||
यिकभेदात् पञ्चविधं, चारित्रमपि सामायिकादिभेदात् पञ्चधैव । गाथाक्षराणि खेवं नेयानि, तद्यथा-भावधर्मो लौकिकलोकोत्तरभेदाविधा, द्विविधोऽपि चायं यथासङ्घवेन द्विविधस्त्रिविधः, तत्रैव लौकिको गृहस्थपाखण्डिकभेदात् द्विविधः, लोकोत्तरो
For Private And Personal