________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagi tyanmandir
सूत्रकृताङ्गं नानाप्रकाररसभावगताऽपि दी, खादं रसस्य सुचिरादपि नैव वेति ॥१॥" यदिवाऽबुद्धा इव बालवीर्यवन्तः, तथा महान्तश्च ॥ शीलाङ्का- |ते भागाश्च महाभागाः, भागशब्दः पूजावचनः, ततश्च महापूज्या इत्यर्थः, लोकविश्रुता इति, तथा 'वीराः परानीकमेदिनः सु-॥ ध्ययन चार्यायवृ- भटा इति, इदमुक्तं भवति-पण्डिता अपि त्यागादिभिर्गुणैर्लोकपूज्या अपि तथा सुभटवादं वहन्तोऽपि सम्यक्तवपरिज्ञानवित्तियुतं || कला केचन भवन्तीति दर्शयति-न सम्यगसम्यक तद्भावोऽसम्यक्त्वं तद्रष्टुं शीलं येषां ते तथा, मिथ्यादृष्टय इत्यर्थः, तेषां च ||
बालानां यत्किमपि तपोदानाध्ययनयमनियमादिषु पराक्रान्तमुद्यमकृतं तदशुद्ध अविशुद्धिकारि प्रत्युत कर्मबन्धाय, भावोपहत-18 ॥१७४॥
खात् सनिदानखाद्वेति कुवैद्यचिकित्सावद्विपरीतानुबन्धीति, तच्च तेषां पराक्रान्तं सह फलेन-कर्मबन्धेन वर्तत इति सफलं 'सर्वश' इति सर्वापि तक्रिया तपोऽनुष्ठानादिका कर्मबन्धौयेवति ॥ २२ ।। साम्प्रतं पण्डितवीर्यिणोऽधिकृत्याहMI जे य बुद्धा महाभागा, वीरा सम्मत्तदसिणो । सुद्धं तेसि परवंतं, अफलं होइ सवसो ॥ २३ ॥ 18 तेसिपि तवो ण सुद्धो, निक्खंता जे महाकुला। जन्ने वन्ने वियाणंति, न सिलोगं पवेज्जए ॥ २४ ॥ | 18 अप्पपिंडासि पाणासि, अप्पं भासेज सवए । खंतेभिनिवडे दंते. वीतगिद्धी सदा जए ॥ २५॥ | झाणजोगं समाहदु, कायं विउसेज सवसो । तितिक्खं परमं णच्चा, आमोक्खाए परिवएजासि ॥२६॥||
॥१७४॥ (गाथागं० ४४६ ) तिबेमि इति श्रीवीरियनाममममज्झयणं समत्तं ॥ १महान्तश्चेति नागाच । महान्तश्च ते नागाश्च प्र०।२ मुद्यमः कृतस्त ।
eeeeeeeeeeeeeeee
For Private And Personal