SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarna | व्यज्यते, मद्यानेषु समुदितेषु मदशक्तिवदिति, तथा-न भूतव्यतिरिक्तं चैतन्यं, तत्कार्यत्वात् , घटादिवदिति । तदेवं भूतव्यति| रिक्तस्याऽऽत्मनोऽभावाद्भूतानामेव चैतन्याभिव्यक्तिः, जलस्य बुबुदाभिव्यक्तिवदिति । केषाञ्चिल्लोकायतिकानामाकाशस्थापि भूतखेनाभ्युपगमाद्भुतपञ्चकोपन्यासो न दोषायेति । ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते, कथं तहि मृत इति व्यपदेश इत्याशयाह-अथैषां कायाकारपरिणतौ चैतन्यामिव्यक्ती सत्यां तवं तेषामन्यतमस्य 'विनाशे' | अपगमे वायोस्तेजसश्चोभयो 'देहिनों' देवदत्ताख्यस्य 'विनाशः' अपगमो भवति, ततश्च मृत इति व्यपदेशः प्रवर्तते, न पुनर्जीवापगम. इति भूताव्यतिरिक्तचैतन्यवादिपूर्वपक्ष इति । अत्र प्रतिसमाधानार्थ नियुक्तिकृदाह पंचण्हं संजोए अण्णगुणाणं च चेयणाइगुणो । पंचिंदियठाणाणं ण अण्णमुणियं मुणइ अण्णो॥३३॥ | 'पश्चानां पृथिव्यादीनां भूतानां 'संयोगे' कायाकारणपरिणामे चैतन्यादिकः आदिशब्दात् भाषाचक्रमणादिकश्च गुणो न भवतीति प्रतिज्ञा, अन्यादयस्वत्र हेतुखेनोपात्ताः, दृष्टान्तस्वभ्यः , सुलभत्वात्तस्य नोपादानं । तत्रेदं चार्वाकः प्रष्टव्यः-यदे-15 तद्भूतानां संयोगे चैतन्यमभिव्यज्यते तरिक तेषां संयोगेऽपि स्वातंत्र्य एवाऽऽहोस्तित्परस्परापेक्षया पारतव्ये इति ?, किंचातः१, न तावत्स्वातत्र्ये, यत आह–'अण्णगुणाणं चेति चैतन्यादन्ये गुणा येषां तान्यन्यगुणानि, तथाहि-आधारकाठिन्यगुणा पृथिवी द्रवगुणा आपः पक्तृगुणं तेजः चलनगुणो वायुः अवगाहदानगुणमाकाशमिति, यदिवा प्रागभिहिता गन्धादयः पृथिम्यादीनामेकैकपरिहान्याऽन्ये गुणाश्चैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि, चशब्दो द्वितीयविकल्पवक्तव्यतासूचनार्थः, चैतन्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकैकस्याप्यभावाम तत्समुदायाश्चैतन्याख्यो गुणः For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy